SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ मकरणम् ५४१ प्रियदर्शिनी टीका म० २ गा ४४ दर्शनपरीपहे भूतपानिप्रकरणम् ननु न य दृष्टिगोचरो भवतीत्यतो नास्तीत्युच्यते ? नायमप्येकान्तः, उक्त हि " न च नास्तीह तत सर्व, चक्षुपा यन्न गृह्यते।" अन्यथा चैतन्यमपिन दृष्टिगोचरीभवतीति भूतधर्मत्वेन, तदप्यसत् स्यात् । अब यदि तत् स्वसरिदितम् , अत सदित्युच्यते, तर्हि अयमात्माऽपि स्वसविदित एव भवतीति विद्यमानो भातु। यतः अस्त्येर चात्मा प्रत्यक्षो, जीवो ह्यात्मानमात्मना । नहमस्मीति सवेत्ति, रूपादीनि ययेन्द्रियै ॥ १॥ इति ॥ यदि इस पर यों कहा जाय कि-" यह आत्मा दृष्टिगोचर नहीं होता है इस लिये यह नही है " सो यह कथन एकान्तत सत्य नहीं माना जा सकता। " न च नास्तीह तत्सर्व, चक्षुषा यन्न गृह्यते" जो चक्षु से गृहीत नही होता है वह नहीं है, ऐसा मत कहो, अर्थात् जो वस्तु चक्षु से नहीं दिखाई दे वह भी है ऐसा कहो । नहीं तो तुम्हारे मतसे चैतन्य भी दृष्टिगोचर नहीं होता है अत' वह भूत का धर्म है यह यात असत्माननी पडेगी। इस पर यदि यह कहा जाय कि "वह तो स्वसवेदन प्रत्यक्ष का विषय है अतः उसे सर मान लिया जावेगा" तो आत्मा भी स्वसवेदित है इस लिये इसे भी सम्मानना चाहिये । यतः-"अस्त्येव चात्मा प्रत्यक्षो, जीवो ह्यात्मानमात्मना । अहमस्मीनि सवेत्ति, रूपादीनि ययेन्द्रियैः ॥१॥ अर्थात् अत्मा प्रत्यक्ष से है क्यों कि जीव ही आत्मा से आत्मा को "मैं है" इस प्रकार सवेदन (अनुभव) करताहै, जैसे इन्द्रियो से रूपादिकका આત્મા દષ્ટાચર થતું નથી માટે આ નથી” તે આ કહેવું એકાન્તતા सत्य भानपामा मातु नथी “नच नास्तीह तत्स चभुपा यन्न गृह्यते "२ ચક્ષુથી ગૃહિત થતું નથી, તે નવી એવુ ન કહે અર્થાત્ જે વસ્તુ ચક્ષુથી ન દેખાય તે પણ છે એમ કહે નહી તે તમારા મતથી ચૈતન્ય પણ દૃષ્ટીગોચર થતુ નથી માટે તે ભૂતને ધર્મ છે એ વાત અસત્ય માનવી પડશે આ ઉપર જે કદાચ એમ કહેવામાં આવે કે, “તે તે સ્વસ વેદન પ્રત્યક્ષને વિષય છે આથી એને સાચુ માની લેવામાં આવે” તે આત્મા પણ સ્વસ વેદિત છે આ માટે તેને પણ સત્ માનવે જોઈ એ કહ્યું પણ છે– "अस्त्येव चात्मा प्रत्यक्षो, जीवो ह्यात्मानमात्मना। ___अहमस्मीति सवेत्ति, रूपादीनि यथेन्द्रिये ॥१॥" અર્થાત–આત્મા પ્રત્યક્ષથી છે કેમકે, જીવજ આત્માથી આત્માને “હ આ પ્રકારને સવેદન (અનુભવો કરે છે જેમ ઇન્દ્રિઓથી રૂપ આદિનુ સ વેદને થાય છે
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy