SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० २ मा ४३ अज्ञानपरीपद्दजय टीका -- 'तोवहाणमादाय ' इत्यादि । 1 तपः = यत्रमध्यचन्द्रप्रतिमा - वज्रमध्यचन्द्रप्रतिमादिकम्, उपधानं = साभिग्रह तपः आदाय = स्त्रीकृत्य चरित्वेत्यर्थः, अभिग्रह विशेषरूपा मासिन्यादिकां प्रतिपद्यमानस्य = प्रतिपन्नस्य अङ्गीकृततः, एमपि - विशिष्टचर्ययाऽपि, विहरतः - निष्पतिनन्ध विचरतः, मे= मम, उन=उादयतीति उद्म-ज्ञानावरणीयादिक कर्म न निवर्तते = नापगच्छति, इति भिक्षुर्न चिन्तयेत् इत्युत्तरगावास्येन सह सम्बन्धः । अय भागः- अह यवमध्यचन्द्रप्रतिमादिक तपः करामि, तथा साभिग्रह तपः किंच - ' तवोवहाणमादाय ' इत्यादि । अन्वयार्थ - ( तवोवराणमादाय - तपउपधाम् आदाय ) यवमध्य चन्द्रप्रतिमा, वज्रमध्यचन्द्रप्रतिमा आदिक तप को तथा साभिग्रह तप रूप उपधान को स्वीकार कर के, तथा उनका आचरण करके ( पडिमपडिवज्जओ-प्रतिमा प्रतिपद्यमानस्य ) अभिग्रह विशेषरूप मासिक्या दिक प्रतिमा को अगीकार करने वाले ( मे - मम) मेरा जो कि ( एव पि विहरओ-एवमपि विहरतः ) इस प्रकार की विशिष्टचर्या से मुक्ति के मार्ग मे विचरण कर रहा हू (उउम - छद्म ) ज्ञानावरणीयादिक कर्मों का आवरण तौ भी ( न नियहइ - न निवर्तते) निवर्तित नही होता है । इस प्रकार भिक्षु विचार नही करे । ये दो ४२-४३ गाधाऍ अवधि आदि प्रत्यक्ष ज्ञान की प्राप्ति के विषय में कही गई हैं । तात्पर्य यह है कि मैं यवमध्यचन्द्रप्रतिमा आदिक तप करता हूँ , ५१३ प्रिय – 'तवोवहाणमादाय' इत्याहि अन्वयार्थ - 'नोवहाणमादाय - तपउपधान आदाय यवमध्यय द्रप्रतिभा -વમધ્યચન્દ્ર પ્રતિમા આદિક તપને તથા સાભિગ્રહ તપરૂપ ઉપધાનને સ્વીકાર કરી तथा तेनुं मन्यर उरी पडिम परिवज्जओ - प्रतिमा प्रतिपद्यमानस्य अभिश्रड विशेष३५ भासियाहि प्रतिभाने जीभर हरवावाजा मे मम हुने - एव पि विहरओएवमपि विहरत या प्रारनी विशिष्ट शर्याथी भुस्तिना भार्गभा वियर री रह्यो छु छउम- छन छता ज्ञानावरणीयाहि भनु भवर न नियइ-न निवर्तते દૂર થતુ નથી આ પ્રકારના વિચાર ભિક્ષુ ન કરે ખેતાલીસ અને તેતાલીસ આ બે ગાથાઓ અવધિ આદિ પ્રત્યક્ષ જ્ઞાનની અપ્રાપ્તિના વિષયમા કહેવામા આવેલ છે તાત્પ આ છે કે,– હું યવમધ્ય ચદ્રપ્રતિમા આદિક તપ કરૂ છુ તથા उ० ६५
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy