SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० १ मा ४८ श्रुतद्यानलामे मोक्षप्राप्तिदेवत्वप्राप्तिर्चा २६३ मूलम् - से देवगधव्त्रमनुस्सइए, चन्तु देह मलेपकपूइय । सिद्धे वा हवइ सासए, देवे" वा अप्परंए महिड्दैिए-त्ति वेमि ॥४८॥ [ स सिद्धए वा हनए य सासए, सुरेय वा अप्परए महिटि ए - तिमि ] ॥ उत्तरज्झयणस्स पढमज्झयण समत्त ॥ छाया - स देव गन्धमनुष्यपूजितः, त्यक्त्वा देह मषङ्कपूतिकम् । सिद्धो वा भवति शाश्वतः, देवो वा अल्परजा महर्द्धिक इति श्री ||४८ || [ स सिद्धो ना भरति च शाश्वतः सुरथना अल्परजा महर्द्धिकः - इति ब्रवीमि ] टीका--' स देवगधन्त्र ० ' इत्यादि -- स. - पूर्वोक्तलक्षणविशिष्टो विनयवान् शिष्यः, इह लोके देवगन्धर्वमनुष्यपूजितः = देवैः = वैमानिक ज्योतिष्कैः, गन्धवः- गन्धर्वनिकायो- पलक्षितैर्व्यन्तरभवनपतिभिः, मनुष्यैः=चक्रवर्त्यादिभि पूजित समानितो भवति । यथा मलपङ्कपूविक= पल - विण्मूत्रादिक, तदेव पङ्कः कर्दमस्तेन पूतिक= दुर्गन्धियुक्तढेहम्= औदारिक क्रियासपत्ति से गुरु महाराज उस पर सदा प्रसन्न रहा करते हैं। छादश प्रकार की तपस्या से वह कर्मो के आस्रव को रोकने वाला हो जाता है । पाच महाव्रतो की आराधना से उसका आत्मिक वल विशिष्ट होकर उसको तपस्तेज की लब्धि से सपन्न बना देता है ॥ ४७ ॥ 'सदेव' इत्यादि । अन्वयार्थ - (स- सः) पूर्वोक्त लक्षणों से विशिष्ट विनयशाली शिष्य (देवगधन्वमणुस्सपूइए-देवगधर्वमनुष्य पूजितः) देव वैमानिक ज्योतिष्क देवों से गंधर्व -गवर्वनिकाय से उपलक्षित व्यन्तर देवों से, एव भवनपतिदेवो से, तथा मनुष्यों - चक्रवर्ती आदि से पूजित होता है । तथा (मलपએના પર સદા પ્રસન્ન રહ્યા કરે છે ખાર પ્રકારની તપસ્યાથી તે કમના આશ્રવને શકનાર અની જાય છે અને પાચ મહાવ્રતેની આરાધનાથી એનુ આત્મિક ખલ વિશિષ્ટ બને છે અને આથી તેને તપસ્તેજની લબ્ધિ સ પન્ન મનાવે છે ॥ ૪૭ it "C स देव त्याहि अन्वयार्थ -स-स यूर्वोक्त लक्षणुनी विशिष्ट विनयशाणी शिष्य देव गधव्व मस्सइए - देव गधर्व मनुष्य पूजित देव- वैभानि ज्योतिष्ड हेवे, गधर्व-गधर्व નિકાયથી ઉપલક્ષિત 4ન્તર દેવ અતે ભવનપતિ દેવા તથા મનુષ્યા-ચક્રવતી माद्दिथी पूछत भने छे तथा मलपक पूइय देह चइन्तु - मलपकपूतिक देह व्यक्त्वा
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy