SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ० १ मा ४० विनीतशिष्याय शिक्षा अथ विनयसर्वस्वमुपदिशति— मूलम् - नं कोवए आयरिय, अप्पण पि न कोवए । बुद्धघाई नसियां, ने सिया तोत्तगवेसए ॥४०॥ छाया - न कोपयेत् आचार्यम्, आत्मानमपि न कोपयेत् । द्रोपघाती न स्यात्, न स्यात् तोनगवेपकः ॥ ४० ॥ टीका- 'न कोनए' इत्यादि प्राचार्य न कोपयेत् = कोनविष्ट न कुर्यात्, आचार्यमित्युपलक्षण तेन विनया ईमुपाध्यायादिकमपि न कोपयेदित्यर्थः । जात्मानमपि न कोपयेत् - आचार्येण परप भाषणादिभिः शिक्ष्यमाणमात्मानमपि कोपयुक्त न कुर्यात् । अपिनाऽन्यस्यापि सग्रहः अन्य कमपि न कोपनेदित्यर्थः ॥ यत - मासोपनासनिरवोऽस्तु तनोतु सत्य, ૨૪૭ ध्यान करोतु विधातु हिर्निनासम् । वस्तु भैक्षरवोऽस्तु नित्य, रोप करोति यदि सर्पमनर्थक वत् ॥ १ ॥ कथचित् कोपावेशेऽपि कुद्धोपनाती न स्यात् याचार्योपधातको न भवेत् । जन विनय का साराश कहते हैं- 'न कोव' इत्यादि. अन्वयार्थ - (आयरिय न कोय - आचार्य न कोपयेत् ) विनीत शिष्य का कर्तव्य है कि वह आचार्य को कभी भी कुपित न करे । (अप्पाण पिन कोवण - आत्मानमपि न कोपयेत् ) आचार्य महाराज जन कोई शिक्षा देवें उम समय अपनी आत्मा को भी कुपित न करे। यदि कदाचित् कोप का आवेश आ भी जावे तो उस समय (बुद्धोबघाई न सिया - द्रोपघाती न स्यात् ) जपने आचार्य महाराज का उपघातक नहीं हुवे विनयनो साराय डे - न कोत्रए त्यिादि अन्वयार्थ-आयरिय न कोवए- आचार्यान् न कोपनेत् विनीत शिष्यनु मे उर्तव्य छे छे, ते माथार्यने उही पोषित न उरे अप्पा पि न कोवयेआत्मानमपि न कोपयेत् भायार्य महारा४ न्यारे होट शिक्षा जाये त्याने ताना આત્માને પપ્પુ કેાપિત ન કરે કદાચિત ને ટૅપને બાવેશ આવી પશુ જાય તા તે समये बद्धोधारे न सिया - युद्धोपघाती न स्यात् चताना मायार्य महारानु
SR No.009352
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages961
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy