SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ कालीवर्णनम् 4 ३५ छाया-तत्र खलु चम्पायां नगयी श्रेणिकस्य राज्ञः भार्या कूणिकस्य राज्ञः क्षुल्लमाता काली नाम देवी अभवत् सुकुमारपाणिपादा, यात्र सुरूपा ॥११॥ टीका- 'तत्' इत्यादि-तत्र = तम्यां चम्पायां नगया ' खलु ' इति वाक्यालङ्कारे, श्रेणिकस्य राज्ञः भार्या = पट्टराज्ञी कूणिकस्य राज्ञः क्षुल्लमाता = लघुजननी काली नाम देवी सुकुमारपाणिपादेति पूर्ववत्, अभनत् पुनः सा कीदृशी ? ति विशेषवर्णनमाह- 'कोसुइरय णिरविमलपडि पुम्नसोमवयणा, कुंडलुल्लिडियगंड लेहा, सिंगारागारचारुवेसा' छाया-कौमुदीरजनिकर विमलपरिपूर्णसौम्यवदना, कुण्डलोलिखितगण्डरेखा, शृङ्गारागारचारुवेषा, एतेषां विशेषणानामेवं व्याख्या- तथाहि 'कौमुदी'ति - 'कु' शब्देन मही प्रोक्ता, 'मुद' हर्षे ततो द्वयम् । धातुज्ञैर्नियमैश्चैव, तेन सा कौमुदी स्मृता ॥ १ ॥ कौ पृथिव्यां मोदत इति अन्तर्भावितण्यर्थत्वाद् हर्षयति प्राणिन इति कुमुदन्द्रस्तस्येयं कौमुदी आश्विन - कार्तिकपूर्णिमाचन्द्रिका, तत्प्रधानो यो रज ' तत्थणं ' इत्यादि । उस चम्पा नगरी में श्रेणिक राजाकी पट्टरानी कोणिक राजाकी लघुमाता काली नामकी देवी सुकुमाल कर - चरणवाली यावत् सुरूपा थी । फिर इन्हीं काली देवी का वर्णन करते हैं'कोमुडस्यणिय र त्रिमलपडि पुनसोमव्यणा' कौमुदी शब्दका अर्थ इस प्रकार है66 'कु' शब्देन मही मोक्ता, 'मुद' हर्षे, ततो द्वयम् । धातुर्नियमैश्चैव तेन सा कौमुदी स्मृता ॥ १ ॥ 13 " कु' शब्दका अर्थ पृथिवी है ' मुद' शब्दका अर्थ हर्षित करना है, जो पृथ्वी में रहे हुए जनोंको जान्नद उत्पन्न करे उसको कौमुदी कहते हैं । कौमुदी याने आश्विन कार्तिक मास रूप शरद ऋतुकी ' तत्थणं' छत्याहि ते यंचा नगरीमा श्रेणि रान्मनी चटराली अर्थि राजनी લઘુમાતા કાલી નામે દેવી સુક્રેમળ હાથ પગવાળી બહુ સ્વરૂપવાન હતી. વળી તે કાલી દેવીનું વર્ણન કરે છે.~ कोमुइरयणियरविमलपडिपुन्नसोमवयणा કૌમુદી શબ્દના અર્થ આવા છે:-~~ , 66 'कु' शब्देन मही प्रोक्ता, 'मुद' हर्षे, ततो द्वयम् । धातुज्ञैर्नियमैश्चैव तेन सा कौमुदी स्मृता ॥ १ ॥ " કુ' શબ્દના અર્થ પૃથ્વી છે. મુન્નુ' શબ્દના અર્થ ર્ષિત કરવુ' છે જે પૃથ્વી ઉપર રહેલાં માણુસેને આનદ કરાવે તેને કૌમુદ્રી કહે છે. કૌમુદી અર્થાત્ આસે કાર્તિક ,
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy