SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ - निरयावलिका मूत्र गुणाः, अथवा-प्रोक्तस्वरूपाणां लक्षगव्यञ्जनानां ये गुणास्तैः, उपपेता-पमन्त्रिना,'अत्र 'उप' "अप'इत्युपसर्गयोः शकन्ध्वादित्वात्पररूपम् । हस्तस्थप्रधानरेखालक्षणानि यथा"जस्स हवइ बहुरेहो, हत्थो अहवा रहियसयलरेहो । सो अप्पाऊ अहणो, तहा दुही लक्वणन्नुणिट्टिो ॥१॥ एगेगंगुलिमज्झे, होई पणवीसवच्छरं आऊ । जाणह जीवियरे, जा य कणिटुंगुलीमूला ॥ २ ॥ करहाओ धणरेहा, मणिबंधत्तो तहेव पिउरेहा । एया सव्या पुण्णा, हवंति चे आउगोत्तधणलाहो ॥३॥" छाया-यस्य भवति बहुरेखो, हस्तोऽथवा रहितसकलरेखः । सोऽल्पायरधनस्तथा दुःखी लक्षण निर्दिष्टः ॥ १ ॥ एकैकाङ्गुलिमध्ये, भवति पञ्चविंशतिवत्सरमायुः । जानत जीवितरेखां, या च कनिष्ठाजुलीमूलात् ॥ २ ॥ होने वाले गुणोंको लक्षणव्यञ्जनगुण कहते हैं, और इनसे युक्त स्त्रीकोलक्षणव्यतनगुणोपपेता कहते हैं, अथवा पूर्वोक्त लक्षणों और व्यञ्जनोंके गुणोंको लक्षणव्यञ्जनगुण कहते हैं, और इनसे युक्त. स्त्रीको लक्षणव्यञ्जनगुणोपपेता कहते हैं। महारानी पद्मावती इन गुणों से युक्त थी। हाथ की प्रधान रेखाओंके लक्षण इस प्रकार हैं-जिसके हाथमें बहुत रेखाएँ हो या बिल्कुल रेखाएँ न हों वे अल्पायु वाले निर्धन और दुःखी होते हैं, ऐसे, लक्षणके जानने वाले कहते हैं ॥ १ ॥ जो रेखा कनिष्ठ अंगुलीके मूलसे निकलती है वह जीवनआय-की रेखा है। एक-एक अंगुलीमें पच्चीस-पच्चीस वर्षकी आयु होती है, अर्थात् यदि आयुकी रेखा एक अंगुल तक है तो (२५) छ. तथा तनाथी युति र सहायतन लक्षणव्यञ्जनगुणोपपेता मथवा પૂત લક્ષણે તથા વ્યાજનેના ગુણેને લક્ષણ વ્યંજન ગુણ કહે છે. તથા તેનાથી યુકત श्री डायतेने लक्षणव्यञ्जनगुणोपपेता छ. महाराणी पद्मावतीमा मा गुण हता. હાથની મુખ્ય મુખ્ય રેખાઓનાં લક્ષણ આ પ્રકારનાં છે જેના હાથમાં બહુ રેખાઓ હોય અથવા બિલકુલ રેખા ન હોય તે અલ્પ આયુવાળા, નિર્ધન તથા દુ:ખી હિોય છે. એમ લક્ષણના જાણવાવાળા કહે છે. ૧ જે રેખા ટચલી આંગળીના મૂળથી નીકળે છે તે જીવન–આયની રેખા છે. એક એક આંગળીમાં પચીસ-પચીસ વર્ષનો આરું હોય છે અર્થાત્ જે આયુની રખાં એક આંગળી સુધી હોય તે પચીસ વર્ષની આયુ,એ હિસાબે આગળ પણ સમજી લેવું જોઈએ.(૨)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy