SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ २९ सुन्दरबोधिनी टीका अ. १ कूणिकराजवर्णनम् अभूत् 'ऋद्धस्तिमितसमृद्धा' ऋद्धा-नभःस्पर्शिबहुलप्रासादयुक्ता बहुलजनसङ्खला च, स्तिमिता= स्वपरचक्रभयरहिता, समृद्धा-धन-धान्यादिपरिपूर्णा, अत्र त्रिपदकर्मधारयः । तत्रेशानकोणे पूर्णभद्रं नाम चैत्यम् व्यन्तरायतनम् उद्यानमिति वा आसीदिति शेषः । तत्र खलु चम्पानगया श्रेणिकस्य तन्नामकस्य, राज्ञः पुत्रः चेल्लनाया:-तनाम्न्या देव्याः-राश्याः आत्मजा अङ्गजातः कूणिको नाम राजा अभवत् । 'महता' शब्देन-'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' अच्चंतविसुद्धदीहरायकुलवंसम्प्पनए, निरंतरं रायलक्खणविराइयंगमंगे सीमंधरे मस्सिदे, पुरिससीहे, पसंतडिंबडंवररज्जं पसाहेमाणे विहरई' इत्यादीनां सङ्ग्रहः। छायामहाहिमवन्महामलयमन्दमहेन्द्रसारः, अत्यन्तविशुद्धदीर्घराजकुलवंशसुप्रसूतः, निरन्तरं राजलक्षणविराजिताङ्गाङ्गः, सीमन्धरः, मनुष्येन्द्रः, पुरुपसिंहः, प्रशान्तडिम्बडम्बरं राज्यं प्रसाधयन् विहरति । राजवर्णनमाह-'महाहिमवदित्यादिना-महाश्चासौ हिमवान् महा हिमवान् स इत्र महान शेषराजपर्वतापेक्षया, मलयो मलयाचलः, मन्दरो मेरुगिरिः, महेन्द्रः सुरपतिः पर्वतविशेषो वा, तद्वत्सार प्रधानो यस्तथा, अत्यन्तविशुद्ध अतिनिर्मलः दीर्घ-चिरकालीनो राज्ञां कुलरूपो वंशस्तत्र प्रमूतः जातः अतिमें भरत नामका क्षेत्र है, उसके मध्य भागमें चम्पा नामकी नगरी गगनचुम्बी प्रासादों से अलस्कृत, स्वचक्र परचक्रका भय रहित और धन धान्य आदि से सम्पन्न थी। उसके ईशान कोणमें पूर्णभद्र नामका व्यन्तरायतन था। उस चम्पानगरीमें श्रेणिक राजाके पुत्र कोणिक राजा राज्य करते थे जो चेलना महारानीके गर्भसे जन्मे थे। कोणिक राजाका वर्णन इस प्रकार है-महा हिमवान पर्वतके समान थे अर्थात्-शेष अन्य राजा रूप पर्वतोंसे बढे चढे थे। मलय पर्वत और महेन्द्र पर्वत के समान श्रेष्ठ थे, अत्यन्त निर्मल प्राचीन મધ્ય ભાગમાં ચપા નામની નગરી આકાશસ્પશી ભવનોથી શોભિત સ્વપર ચકે ભય રહિત અને ધન ધાન્ય આદિથી સંપન્ન હતી તેના ઈશાન કેણમાં પૂર્ણભદ્ર નામે વ્યતરાયતન હતું. તે ચ પા નગરીમાં શ્રેણિક રાજાના પુત્ર કેણિક રાજા રાજ્ય કરતા હતા, જે ચેલણ મહારાણીના ગર્ભથી જનમ્યા હતા કેણિક રાજાનું વર્ણન આ પ્રકારે છે મહા હિમવાન પર્વત સમાન હતા અથ શેષ અન્ય રાજા રૂપી પર્વતેથી માટા હતા, મલય પર્વત અને મહેન્દ્ર પર્વતના સમાન શ્રેષ્ઠ હતા. અત્યંત નિર્મલ
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy