SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ २८ निरयावलिकामूत्रे यद्वा-वाक्यभेदेन पुनरुक्तिने विज्ञेया । अन्यच्च भगवद्गुणानां सन्ततं स्मरणेन भव्यानामन्यविपयतो मनोनिवृत्तिपूर्वकोपादेयविषयावधानार्थ पुनः पुनः कथनं गुण एवेति ॥ ८॥ ___ अथ प्रथमं कालकुमारं वर्णयति-'एवं खलु' इत्यादि । मूलम्-एवं खलु जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबद्दीवे दीवे भारहे वासे चंपा नाम नयरी होत्था, रिद्ध०, पुन्नभद्दे चेइए, तत्थणं चंपाए नयरीए सेणियस्स रन्नो पुत्ने चेल्लणाए देवी अत्तए कूणिए नामं राया होत्था, महया०, ॥९॥ छाया-एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये इदैव जम्बूद्वीपे द्वीपे भारते वर्षे चंपा नाम नगरी अभूत् । ऋद्र०, पूर्णभद्रं चैत्यम् , तत्र खलु चम्पायां नगया श्रेणिकस्य राज्ञः चेल्लनाया देव्या आत्मजः कणिको नाम राजाऽभवत्, महता० ॥ ९ ॥ ___टीका-हे जम्वृः ! तस्मिन् काले तस्मिन् समये इहैव अस्मिन्नेव दशनः प्रत्यक्ष दृश्यमाने जम्बूद्वीपे तन्नामकमध्यद्वीपे न पुनर्जम्बूद्वीपानामनन्तत्वादन्यत्रेति भावः । भारते वर्षभरतक्षेत्रे-भरतक्षेत्रस्य मध्यमदेशे चम्पा नाम नगरी पुनरुक्तिदोष नहीं समझना चाहिए। अथवा भगवान के गुणोंको चार चार स्मरण करनेसे भव्यों का अन्य विषयसे मनोवृत्ति का निरोध होजाता है। उपादेय विषयमें सावधान होनेके लिये पुनः पुनः उन्हीं शब्दोंका उच्चारण किया है अर्थात् उन्हों पदोंका बार चार श्रवण करनेसे उपादेय विषय पर चित्त श्रद्धालु होजाता है ||८|| यहां प्रथम काल कुमारका वर्णन करते हैं श्री सुधर्मास्वामी श्री जम्बूस्वामी से कहते हैं-' एवं खलु' इत्यादि। हे जम्यू ! उस काल उस समय इसी ही-मध्य जम्बू द्वीप અથવા ભગવાનના ગુણાનું વારંવાર સ્મરણ કરવાથી ભવ્યાની બીજા વિષયથી મનાવૃત્તિને નિરોધ થઈ જાય છે ઉપદેય વિષયમાં સાવધાન થવા માટે ફરી ફરી તે શબ્દનું ચિત્ત શ્રદ્ધાળુ થઈ જાય છે. ૮ છે અહિં પહેલા કાલકુમારનું વર્ણન કરે છે – श्री सुधा स्वामी श्री स्वामीन ४३ छे:- ' एवं खलु' Uत्या. હિં જબૂ! તે કાલ તે સમય આજ મધ્ય જંબુદ્વીપમાં ભારતનાએ ક્ષેત્ર છે જેના ઉચ્ચારણ કર્યો છે અર્થાત તેના તે શબ્દ વાર વાર શ્રવણ કરવાથી ઉપાય વિષયમાં
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy