SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ जम्बूस्वामी प्रश्नः १७ न्त्रितचित्तवृत्तिमानित्यर्थः । ' संजमेण ' इति - संयमेन सप्तदशविधेन, 'तत्र से 'ति - तपसा = द्वादशविधेन आत्मानं भावयन् विहरति = तिष्ठति, इति ॥ ४ ॥ मूलम् - तएणं से भगवं जम्बू जायसडे जाव पज्जुवासमाणे एवं वयासी - उवंगाणं भंते ! समणेणं जाव संपत्तेणं के अडे पणत ? एवं खल जंबू ! समणेणं भगवया जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पण्णत्ता, तं जहा - निरयावलियाओ १, कप्पवर्डिसियाओ २, पुप्फियाओ ३, पुप्फचूलियाओ ४, वहसाओ ५ ॥ ५ ॥ छाया - ततः खलु भदन्त ! स भगवान् जम्बूः जातश्रद्धः यावत् पर्युपासीनः एवमवादीत - उपाङ्गानां भदन्त ! श्रमणेन यावत्संप्राप्तेन कोsर्थः मनप्तः ? । एवं खलु जम्बुः ! श्रमणेन भगवता यावत्संप्राप्तेन एवम् उपाङ्गानां पञ्च वर्गाः प्रज्ञप्ताः, तद्यथा - निरयावलिकाः (१) कल्पावतंसिकाः (२) पुष्पिताः (३) पुष्पचूलिका : ( ४ ) वहिदशा : ( ५ ) || ५ | " टीका- 'तएणंसे' इत्यादि - ततः खलु = निश्चयेन सः = असौ भगवान् = अपूर्वसम्यक्त्वशीलसमाराधनयशोवान् जम्बू :- जातश्रद्धः = उत्पन्न प्रश्नेच्छः याव च्छब्देन-जातसंशयः=उद्भूतसंदेहः, जातकुतूहल:- उत्पन्नौत्सुक्यः, इति सग्रहो बोध्यः, श्रीसुधर्मस्वामिनमुपागत्य सविधिवन्दनं विधायाभिमुखं प्राञ्जलिः पर्युपासीनः=सेवमानः एवम्=वक्ष्यमाणप्रकारेण अवादीत् अवोचत् अमाक्षीदित्यर्थःहुए ध्यानरूपी कोठेमें स्थित, अर्थात् चित्तवृत्तिको एकाग्र करके तप और संयमसे आत्माको भावित करते हुए बैठे थे ॥ ४ ॥ 'तएणंसे' इत्यादि । उसके बाद श्री भार्य जम्बू अनगार जो जिज्ञासु थे, जिनमें श्रद्धा थी और जिन्हें जिज्ञासा के कारण कौतूहल (उत्सुकता) हुआ था । श्रद्धा उप्तन्न हुई, संशय उप्तन्न हुआ और कौतूहल हुआ । जिन्हें भला भाति श्रद्धाथी, भली भाँति संशय था ओर भली ધ્યાનરૂપી કાઠામાં સ્થિર રાખીને અર્થાત્ ચિત્તવૃત્તિને એકાગ્ર કરીને તપ તથા સચમથી આત્માને ભાવિત કરતા થકા બેઠા હતા ॥ ૪ ॥ " तपणं से' छत्याहि त्यार पछी श्री मार्य जूस्वामी ने लज्ञासु हता, જેને સારી રીતે શ્રદ્ધા હતી, સ ંશય પણ સારી રીતે હતેા, અને કુતૂહલ પણ સારી રીતે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy