SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ निरयावलिकास्त्रे संक्षिप्ता-शरीरान्तर्गतत्वेन सङ्कुचिता विपुला-विशाला अनेकयोजनपरिमितक्षेत्रगतवस्तुभस्मीकरणसमर्थाऽपि, तेजोलेश्या विशिष्टतपोजनितलब्धिविशेपसमुत्पन्नतेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्या शरीरान्तर्लीनतेजोलेश्यावान् । एवं गुणगणसमेतो 'जम्बुम्बामी' भार्यसुधर्मणोऽनगारस्य अदरसामन्तेदुरं-विप्रकपः, सामन्तं समीपं तयोरभावोऽदरसामन्तं तस्मिन नातिदरे नातिनिकटे, उचिने देश इत्यर्थः । 'उहूंजाणू' इति-अर्चनानुः-ऊर्वे जानुनी यस्य स तथा, जाव-(यावत्)-शब्देन 'अहोसिरे, कयंजलिपुढे, उक्कुडासणे, माणकोट्टोवगए, संजमेण तवसा अप्पाणं मावेमाणे' इत्येणं गङ्ग्रहः । 'अहोसिरे' इति-अबाशिराम्नतमस्तका, इतस्ततश्चक्षुापारं निवर्त्य नियमितभूमिभागनिहितदृष्टिरित्यर्थः । 'कयंजलिपुढे' इति कृताञ्जलिपुट: मस्तकन्यस्तसम्पुटीकृतहस्तः, 'उक्कुडासणे' इति-उत्कुटासनः उत्तुटं भूमावलग्नपुतम् आसनं यस्य स तथोक्तः भूप्रदेशास्पृष्टपुततयोपविष्ट इत्यर्थः । ध्यानकोष्ठोपगनः-ध्यायतेचिन्त्यतेऽनेनेति ध्यानम्, एकस्मिन् वस्तुनि तदेकाग्रतया चित्तस्थावस्थापनमित्यर्थः, ध्यान कोष्ठ व ध्यानकोष्ठस्तमुपगतः, ग्रथा कोष्ठगतं धान्यं विकीण न भवति तथैव ध्यानत इन्द्रियान्तःकरणवृत्तयो वहिन यान्तीति भावः, निय और परीषहोपलग-कषाय-रूप शत्रुके विजय करनेमें भयानक अर्थात् वीर थे । घोरव्रतवाले थे अर्थात् कठिन व्रतके पालक थे । तपके प्रभावसे उत्पन्न होने वाली और अनेक योजन विस्तृत (लम्बे-चौडे) क्षेत्र में रही हुई वस्तुको लस्म करने वाली अन्तर्वालारूप लब्धिको 'तेजोलेश्या' कहते हैं, उसको संक्षिप्त करनेवाले, अर्थात् गुप्तरूपसे रखनेवाले थे। इस तरह शुणके भण्डार श्री जम्बू अनगार श्री आर्यमुधर्मा स्वामी के पास उर्चजातु किये हुए, इधर उधर न देग्वते हुए, दोनों हाथ जोडकर मस्तक झुकाये, उऋकुडासनसे बेटे ભયાનક અર્થાત્ વીર (બહાદુર) હતા ઉગ્ર વ્રતધારી હતા અર્થત કઠણ વ્રતનું પાલન કરતા હતા તપના પ્રભાવથી ઉત્પન્ન થવાવાળી અને અનેક યે જન વિસ્તારના ક્ષેત્રમાં રહેલી વસ્તુને ભસ્મ કરવાવાળી અતર્વાલા રૂપ લબ્ધિને “તે લેફ્સા” કહે છે તેને સંક્ષિપ્ત કરવાવાળા અથત ગુપ્તરૂપમાં રાખવાવાળા હતા આવી રીતે ગુણના ભંડાર થી જ “ સ્વામીએ શ્રી આર્યસુધર્યા સ્વામીની પાસે ઊર્ધ્વજાનુ રહીને આજુબાજુએ નજર ન નાખતાં બે હાથ જોડીને માથું નમાવી ઉકકુડાસને બેઠેલા મનને
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy