SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका, अ. १ धर्मकथाश्रवणम् ७७ स्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रित्वो वन्दते, च पुनः स्थितैव सपरिवारा शुश्रूषमाणा = सेवमाना नमस्यन्ती अभिमुखी = सम्मुखं स्थिता विनयेन = नम्रभावेन माञ्जलिपुटा = ललाटतटसविनयविन्यस्तकरकमला पर्युपास्ते= सेवते ॥ १७ ॥ मूलम् - तए णं समणे भगवं जाव कालीए देवीए तीसे य महति महालया धम्मका भाणियव्वा जाव समणोवास वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ ॥ १८ ॥ छाया - ततः खलु श्रमणो भगवान यावत् काल्यै देव्यै तस्यां च महातिमहालयायां परिषदि धर्मकथा भणितव्या यावत् श्रमणोपासको वा श्रमगोपासिका वा विहरन् आज्ञाया आराधको भवति ॥ १८ ॥ टीका- 'तएणं समणे' इत्यादि - ततः तदनन्तरं श्रमणो भगवान महावीरः यावत्-सिद्धिगतिनामधेयं स्थानं सम्प्राप्तुकामः, काल्यै देव्यै तस्यां = पूर्वोक्तायां महाति - महालयायां = अतिविशालायां परिषदि धर्मकथा भणितव्या= कथयितव्या, धर्मकथास्वरूपं विस्तरत उपासकदशाङ्गसूत्रस्यागारधर्मसंजीविन्यारूयायां व्याख्यायां त्रिलोकनीयं विशेषजिज्ञासुभिरिति । रथसे नीचे उतरी। फिर अपने सब परिवार के साथ पांच अभिगम पूर्वक जहाँ भगवान बिराजते हैं वहाँ पहुँचकर विधिपूर्वक वन्दना - नमस्कार किया, और सपरिवार भगवानके सम्मुख नतमस्तक हो विनयके साथ अञ्जलिपुटको ललाटपर रखती हुई खडी होकर सेवा करने लगी ॥ १७ ॥ 4 तणं समणे ' इत्यादि । बाद मोक्षगामी श्रमणे भगवान् महावीर स्वामीने काली महारानीको लक्ष्य करके विशाल परिषद में धर्मकथा कही । धर्मकथाका विशेष वर्णन जाननेके जिज्ञासुओंको हमारी बनाई સઘળા પરિવાર સાથે પાંચ અભિગમ—પૂર્વક જ્યા ભગવાન મિરાજતા હતા ત્યા પહાચીને વિધિપૂર્ણાંક વંદના—નમસ્કાર કર્યા તથા સપરિવાર ભગવાનની સન્મુખ માથુ નમાવીને વિનયપૂર્ણાંક અજલિ પુટને ( જોડેલા હાથને) લલાટ પર રાખી ઊભી રહીને સેવા श्वासाी. (१७) 4 तरणं समणे' इत्यादि, माह भोक्षणाभी श्रमण भगवान् महावीर स्वाभीये કાલી મહારાણીને લક્ષ્ય કરી વિશાલ પરિષદમા ધર્માંકથા કહી ધર્મકથાનુ વિશેષ વર્ણન -
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy