SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ५२ निरयावलिकासूत्रे सकलजीवहितमुखपथ्यकारितां च दबाना, एवं विचित्रधर्मक्रियां कुर्वाणा विरति, त्रिकालसामायिकं च कुरुते । तथाहि-- “सा चेल्लणा भूमिथल पमज्ज, वत्थाई सव्यं पडिलेक्व भावा । बढ़ा सदोरं मुहवत्तिमासे, सामाइयं तं कुणए निकाल ||१||" छाया-"सा चेल्लना भूमिस्थल प्रमायं, वस्त्रादि सर्व प्रतिलेख्य भावात् । बद्ध्वा सदोरां मुखवस्त्रीमास्ये, मामायिकं तत् कुरुते त्रिकालम् ॥ १॥" __ अन्यदा कृणिकः सर्वालङ्कारविभूपितः स्वमातुश्चेल्लनादेव्यथरणी वन्दितुं समागतस्तत्र तामार्तध्यानयुक्तां दृष्ट्वा बन्दमानः कृणिकराजः स्वजननीं पृच्छतिआधार श्री, कहा तक कहें महारानी चेल्लना मव प्रकारसे सब जीवोंके लिए हितकारी, पथ्यकारी, और मुखकारी थी, और अनेक प्रकारसे धर्मक्रिया करती हुई शीलवत आदि आराधन करती हुई तीनों काल सामायिक करती थी। कहा है: " सा चेल्लणा भूमिथलं पमज्ज, वत्थाइ मन्वं पडिलेक्ख भावा । बद्धा सदोरं मुहबत्तिमासे, सामाइयं तं कुणए तिकालं" ॥ १ ॥ वह चेलना महारानी विधिपूर्वक पहले प्रमाणिका (पूँजनी) से भूमिको पूज लेती थी, बाद बस्त्रोंकी प्रतिलेखना (पडिलेहणा) करके मुँहपर सदोरकमुखवस्त्रिका बांधकर तीनों कालमें सामायिक करती थी। एक समय कूणिक महाराज सब अलंकार पहिने हुए अपनी माता चेल्लना महारानीके पास चरण-चन्दनके लिए आये। अपने पतिके दुःखसे दुःखित आर्तध्यानयुक्त अपनी माताको देखकर कहने કહીએ મહાગણી ચેલના સર્વ પ્રકારે બધા જેને માટે હિતકારી, પથ્યકારી અને સુખકારી હતી તથા અનેક પ્રકારે ધર્મક્રિયા કરતી થકી શીલત્રત આદિ આરાધન કરતી થકી ત્રણે કાળ સામાયિક કરતી હતી કહ્યું છે કે – "सा चेल्लणा भूमिथलं पमज्ज, वत्थाइ सव्वं पडिलेक्ख भावा । ' वद्धा मदोरं मुहवत्तिमासे सामाइयं तं कुणए तिकालं ॥ १ ॥" તે ચેતવના મહારાણું વિધિપૂર્વક પહેલાં ગુરછાથી ભૂમિને પુંજી પછી વસ્ત્રોની પ્રતિલેખના (પડિલેહણા) કરી મે ઉપર દેરા સહિત મુખવઅિંકા બાધીને ત્રણે કાલ (सवार अपार साल) सामायि४ ४२ती ती.. એક સમય કૃણિક મહારાજ બધા અલંકાર પહેરીને પિતાની માતા ચેરલના મહારાણીની પાસે ચરણ–વંદન માટે આવ્યા. પિતાના પતિના દુખથી દુખિત આતધ્યાન કરતી પિતાની માતાને જોઈને કહેવા લાગ્યા.– જનની ! હું પોતે મેટી
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy