SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ देवकृतश्रेणिक परीक्षा कमलः सम्यक्त्वगुणविमला सादरं भूयो भूयोऽवाप्तसम्यक्त्वादिगुणश्रेणिकं श्रेणिकं मुधर्माख्यायां स्वदेवसभायां प्रशशंम । इत्थं पुरन्दरास्यशैलनिस्सृता श्रेणिकसम्यक्त्वप्रशंसासरित् सकलसुरसदस्य श्रवणसिन्धुमवागाहत । । देवाश्च तदीयसम्यक्त्वादिगुणगणमहिमानं श्रावं श्रावममन्दानन्दतुन्दिला जातकोतहलाः श्रेणिकं धन्यममन्यन्त । तदा द्वौ मिथ्यात्विदेवौ शक्रवचनं न श्रद्दधतुः । श्रेणिकं परीक्षितु मनुष्यलोके तदन्तिकं समागतो । उक्तञ्च" मुहेंदुदिव्य मुहवत्थिगो हि सग्गा सुरो सेणियरायमागा । परिक्खिउ साहुसुवेसधारी अज्जासमेओ य सगेतडे मो ॥ १ ॥" छाया-'मुखेन्दुदीव्यन्मुग्ववस्त्रिको हि, स्वर्गात्सुरः श्रेणिकराजमागात् । परीक्षितु साधुसुवेषधारी, आर्यासमेतश्च सरस्तटेऽसौ ॥ १ ॥ स्वयं सम्यक्त्व गुणसे निर्मल इन्द्र, आदर के साथ बार बार सम्यक्त्वगुणधारी श्रेणिक राजाकी प्रशंसा अपनी सुधर्मममा करने लगे। इस प्रकार राजा श्रेणिककी प्रशसारूपी नदी इन्द्रके मुखरूपी पर्वतसे निकल कर सभामें बैठे हुए सब देवों के कर्णरूपी सागरमें पहुंची। देवता लोग उनके सम्यक्त्व आदि गुणोंकी महिमा सुनसुन कर अपूर्व आनन्दसे भर गए और आश्चर्यचकित होकर श्रेणिक राजाको धन्यवाद देने लगे उस समय दो मिथ्यात्वी देवोंने इन्द्रके वचनपर श्रद्धा नहीं की और राजा श्रेणिककी परीक्षा लेनेके लिये मनुष्य लोकमें उनके पास आये । जैसे कहा है: ___ मुहेंदुदिव्वं मुहबत्थिगो हि, सग्गा सुरो सेणियरायमागा। परिक्खिड साहुमुवेसधारी, अज्जासमेओ य सरोतडे सो ॥१॥ આદર સહિત વાર વાર પિતાની સુધમાં સભામા સમ્યક્ત્વગુણધારી શ્રેણિક રાજાની પ્રશ સા કરવા લાગ્યા. એ પ્રકારે રાજા શ્રેણિકની પ્રશ સારૂપી નદી ઈન્દ્રના મુખરૂપી પર્વતથી નિકળી સભામાં બેઠેલા સર્વ દેવના કર્ણરૂપી સાગરમાં પહોંચી દેવતા કે તેના સમ્યકત્વ આદિ ગુણેને મહિમા સાભળી સાંભળીને અપૂર્વ આન દથી ભરપૂર થઈ ગયા તથા આશ્ચર્ય ચકિત થઈને શ્રેણિક રાજાને ધન્યવાદ हेवा वाया , તે સમયે બે મિથ્યાત્વી દેએ ઈદ્રના વચન ઉપર શ્રદ્ધા ન કરી અને રાજા જૈશ્વિકની પરીક્ષા લેવા માટે મનુષ્ય લેકમાં તેની પાસે આવ્યા. જેમ કહ્યું છે કે – , मुहेंदुदिव्वं मुहबत्यिगो हि सग्गा सुरो सेणियरायमागा। . परिक्खिउं साहुसुवेसधारी, अजासमेओ य सरोतडे सो ।। १॥ .
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy