SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ -- s 4 ॥ शास्त्रप्रशस्तिः ॥. . . काठियावाड देशेऽस्मिन् , वांकानेरपुरं महत् ।। अत्रेत्य मुनिभिः सार्द्ध, ग्रामाद्नामान्तरं व्रजन् ।। १ ॥ टीकामकार्षमेतर्हि, मृवीं सुन्दरबोधिनीम् । त्रिपसद्विसहस्राब्दे, विक्रमीये सुखावहे ॥२॥ आषाढे बहुले पक्षे, पञ्चम्यां बुधवासरे । सेयं सम्पूर्णतां याता, भव्यानामुपकारिणी ॥ ३॥ टीकासमाप्तिकाले च साधवः सत्य उत्तमाः । सन्त्यत्र तेषां नामानि, कथ्यन्ते गुणवृद्धये ॥४॥ सम्प्रदाया लसन्त्यत्र, निरपायाः सदार्हताः । लिम्बडीसम्प्रदायोऽन्न, दीप्यते दिवि चन्द्रवत् ।। ५ ॥ प्रशस्ति. काठियावाड प्रान्तमें वांकानेर नामका एक नगर है । तीर्थकर परम्परासे ग्रामानुग्राम विहार करते हुए इस नगरमें आकर विक्रम सम्वत् २००३ को मैंने इस सुन्दरबोधिनी नामक टीकाकी रचना की ॥ १ ॥ २ ॥ भव्योंकी उपकारिणी यह टीका अषाढ कृष्ण पञ्चमी वुधवारको समाप्त हुई ॥ ३ ॥ इस टीकाकी समाप्तिके समय जो महासतियां तथा मुनिराज विराजते थे उनके नाम गुणवृद्धि के लिये कहे जाते हैं ॥ ४ ॥ इस ससारमें पवित्र और निर्मल बहुतसी आहंत संप्रदायें प्रशस्ति. કાઠિયાવાડ પ્રાન્તમાં વાને નામે એક નગર છે તીર્થંકર પરંપરાથી ગામેગામ વિહાર કરતા કરતા આ નગરમાં આવીને વિક્રમ સંવત્ ૨૦૦૩ માં મેં આ सुंदरवोधिनी नामनी रा! २२ (१-२) ભવ્યની ઉપકાર કરવાવાળી આ ટીકા અષાઢ (ગુo જેઠ) વદિ પાંચમ सुधपारे समास थ६ (3) આ ટીકાની સમાપ્તિ વખતે જે ઉત્તમ સાધુ અને ઉત્તમ સાધ્વીઓ હતી તેમના નામ ગુણવૃદ્ધિ માટે કહુ છુ (૪) આ સંસારમાં ઘણા નિર્મલ અને ઉત્તમ જેને સ પ્રદાવે છે તે સંપ્રદાયમાં लीवडी संप्रदाय माशमा न्यन्द्र नी पेठे हेही यमान छ (५)
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy