SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ - ३६४ ' निरयावसिकाने अधीत्य वहुनि चतुर्थ षष्ट यावद् विचित्रैः तपाकर्मभिरात्मानं भावयन् बहुप्रतिपूर्णानि नव वर्षाणि श्रामण्यपर्यायं पालयति, चत्वारिंशद् भक्तानि अनशनेन छिनत्ति, आलोचितप्रतिक्रान्तः समाधिप्राप्तः आनुपूर्व्या कालगतः। ततः खलु स वरदत्तोऽनगारो निपधमनगारं कालगतं ज्ञात्वा यत्रंब अर्हन अरिष्टनेमिस्तत्रैवोपागच्छति, उपागत्य यावद् एवमवादीत-एवं खलु देवानुप्रियाणामन्तेवासी निपधो नाम अनगारः प्रकृतिभद्रको यावद् विनीतः । स खलु भदन्त ! निपधोऽनगारः कालमासे कालं कृत्वा कर गतः ? क्व उपपन्नः ? वरदत्त ! इति अन् अरिष्टनेमिः वरदत्तमनगारमेववादीत्-एवं खलु वरदत्त ! ममान्तेवासी निपयो नाम अनगारः प्रकृतिभद्रो यावद् विनीतो मम तथारूपाणां स्थविराणामन्तिके सामायिकादीनि एकादशागानि अधीत्य बहुपतिपूर्णानि नत्र बहुतसे चतुर्थ पष्ठ अष्टम आदि विचित्र तपसे आत्माको भावित करते हुए पूरे नौ वर्षों तक श्रामण्यपर्यायका पालन किया। बयालीस भक्तोंको अनानसे छेदनकर पापस्थानोकी आलोचना और प्रतिक्रमण कर समाधि प्राप्त हो, कमसे काल प्राप्त हुए। उसके बाद निषध अनगारको कालगत जानकर वरदत्त अनगार जहा अहेत् अरिष्टनेमि थे वहा आये और वन्दन नमस्कार कर इस प्रकार पूछे-हे भदन्त ! आपके अन्तेवासी निषध अनगार प्रकृतिभद्रक और यावत् विनीत थे, सो हे भदन्त ! वह निपध अनगार काल अवसरमें कालकर कहाँ गये और कहाँ उत्पन्न हुए ? वरदत्त अनगारका इस प्रकार वचन सुनकर भगवानने उनसे कहा हे वरदत्त ! मेरा अन्तेवासी प्रकृतिभद्रक यावत् विनीत निपध તથા ઘણા ચતુર્ય, પુષ્ઠ, અષ્ટમ આદિ વિચિત્ર તપ વડે આત્માને શાવિત કરતા પૂરા નવ વર્ષ સુધી દક્ષા પર્યાયનું પાલન કર્યું. બેતાલીસ ભકતોનું અનશનથી છેદન કરી પાપાનની આલેચન તથા પ્રતિક્રમણ કરી સમાધિ પ્રાપ્ત થતા આનુપૂર્વીથી કાલ गत थया त्या- पछी निपट मनगारने ससगत येसा GAND वरदत्त शनणार જય અત્ અરિષ્ટનેમિ હતા ત્યા આવ્યા અને વદન નમસ્કાર કરી આ પ્રકાર છયુ –હે ભદન્ત ! આપના અનેતેવાસી નિપજ અનગાર પ્રકૃત્તિભદ્રક અને બહુ વિનીત હતા માટે હે ભદન્ત ! તે નgધ અનગાર કાળ અવસમાં કાળ કરીને ક્યાં ગયા અને કયાં જશે? ૬૨૪ અનગારના આ પ્રકારના વચન સાંભળીને ભગવાને તેને કહ્યું – હે વરદત્ત ! મારા પ્રતિભઠક અતેવાસી અને વિનીત એવા નિધપ અનગાર
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy