SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ५ अ. १ निषधकुमारवर्णनम् ३६३ यदि खलु अर्हन अरिष्टनेमिः पूर्वानुपूर्वी० नन्दनवने विहरेत तर्हि खलु अहमईन्तमरिष्टनेमि वन्देय नमस्येयं यावत् पर्युपासीय । ततः खलु अर्हन् अरिष्टनेमिः निषधस्य कुमारस्य इममेतद्रूपमाध्यात्मिकं यावद् विज्ञाय अष्टादशभिः श्रमणसहस्रः यावद् नन्दनवने उद्याने समवसृतः, परिषद् निर्गता । ततः खल निषधः कुमारः अस्याः कथाया लब्धार्थः सन् हृष्ट० चातुर्घण्टेन अश्वरथेन यावद निर्गतः, यथा जमालि, यावद् अम्बापितरौ आच्छय मत्रजितः, अनगारो जातो यावद् गुप्तब्रह्मचारी । ततः खलु स निषधोऽनगारः अहतोरिष्टनेमेस्तथारूपाणां स्थविराणामन्तिके सामायिकादीनि एकादशाङ्गानि अधीते, यदि अर्हत् अरिष्टनेमि भगवान पूर्वानुर्वी विचरते हुए नन्दन वनमें पधारें तो मैं भी भगवानको वन्दन नमस्कार करूँ और उनकी सेवा करूँ। उसके बाद भगवान अर्हत् अरिष्टनेमि उस 'निपधकुमार' के इस प्रकारका आध्यात्मिक अन्तः-करणका विचार जानकर, अठारह हजार श्रमणोंके साथ उस नन्दनवन उद्यानमें पधारे । भगवानके दर्शनके लिए परिषद अपने २ घरले निकली। उसके बाद 'निषधकुमार' भी इस वृत्तान्तको जानकर हृष्ट तुष्ट हृदयसे चार घंटावाला अश्वरथपर चढकर भगवानका दर्शनके लिये निकले, और जमालिके समान यावत् माता पिताकी आज्ञासे प्रव्रजित होकर अनगार हो गये। तथा ईर्यासमिति आदिसे युक्त हो यावत् गुप्त ब्रह्मचारी हो गये। उसके बाद वह निषध अनगार अर्हत् अरिष्टनेमि भगवानके तथारूप स्थाविरोंके समीप सामायिक आदि ग्यारह अङ्गोंका अध्ययन किया तथा - જો અહંત આરષ્ટનેમિ ભગવાન પૂર્વાપૂવી વિચરતા નન્દનવનમાં પધારે તે હુ પણ ભગવાનને વદન નમસ્કાર કરૂ અને તેમની સેવા કરૂ, ત્યાર પછી भगवान मत अरिष्टनेमि ते निषधकुमार ना मा प्रा२ना माध्यात्मिमत.. કરણના વિચાર આદિ જાણીને અઢાર હજાર શ્રમણની સાથે તે નન્દનવન ઉદ્યાનમાં પધાર્યા. ભગવાનના દર્શન કરવા માટે પરિષદ્ પિતાપિતાને ઘેરથી નીકળી ત્યાર પછી निषधकुमार ५४ मा वृत्तांतने arela - तुटयथा न्या२ टापा 24*4રથ ઉપર ચડીને ભગવાનના દર્શન કરવા નીકળ્યા અને જમાલીની પેઠે માતાપિતાની આજ્ઞાથી પ્રવ્રજિત થઈને અનગાર થઈ ગયા તથા ઈસમિતિ આદિથી યુકત થઈ शुभप्रह्मचारी पनी गया. त्या२ पछी ते निषध मना२ मत अरिष्टनेमि 91વાનના તથારૂપ સ્થવિરેની પાસે સામાયિક આદિ અગીયાર અગેનું અધ્યયન કર્યું
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy