SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २९६ निरयावलिकासूत्रे , विज्ञकपरिणतमात्रां यौवनमनुप्राप्तां प्रतिकूजितेन शुल्केन प्रतिरूपेण निजकाय भागिनेयाय राष्ट्रकूट काय भार्यातया दारयति । सा खलु तस्य भार्या भविज्यति इष्टा कान्ता यावद् भाण्डकरण्डकसमाना तेल केला इव मुलंगोपिता चेलपेटा इत्र मुसंपरिगृहीता रत्नकरण्डक इव मुसंरक्षिता सुसंगोपिता मा खलु शीतं यावत् मा विविधाः रोगातकाः स्पृशन्तु । ततः खलु सा सोमा ब्राह्मणी राष्ट्रकुटेन साई विपुलान् भोगभोगान भुञ्जाना संवत्सरे युगलं प्रजनयन्ती पोडशभिः संवत्सरैः द्वात्रिशद दारकरूपाणि प्रजनयति । ततः खलु सा सोमा ब्राह्मणी तैबहुभितारकेश्च दारिकाभिश्च कुमारैश्च कुमारिकाभिश्च डिम्मैश्च डिम्भिकाभिश्च अप्येककैः उत्तानशयकैश्च, अप्येककैः रतनितेश्च अप्येककैः स्पृहकपादैः, अप्येककैः पराङ्गणकैः, अप्येककैः पराक्रममाणैः, अप्येककैः, प्रस्खलनकैः, अप्येककैः स्तनं मृग्यमाणैः. अप्येककैः, श्रीरं मृग्यमाणैः, अप्येककैः, खेलनक मृग्यमाणैः, अप्येककैः खाद्यकं मृग्यमाणैः, अप्येककैः कूरं (भक्तं) मृग्यमाणैः, पानीयं मृग्यमाणैः, हसद्भिः, रुष्यद्भिः, आक्रोशद्धिः, आक्रुश्यद्भिः, ध्वद्भिः, हन्यमानः, विप्रलपद्भिः, अनुगम्यमानः, रुढद्भिः, क्रन्दद्भिः, विलपद्भिः, कूजद्भिः, उत्कूजद्भिः, निर्धावद्भिः, प्रलम्पमानैः, दहद्भिः दद्धिः, वमद्भिः, छेरद्भिः, मूत्रयद्भिः, मूत्रपुरीपवान्तमुलिप्तोपलिप्ता मलिनवमनपुच्चडा यावद् अशुचिवीभत्मा परमदुर्गन्धा नो शक्नोति राष्ट्रकूटेन सार्द्ध विपुलान् भोगभोगान् सुञ्जाना वितुम् ॥ ६ ॥ टीका-'बहुपुत्रियाएणं इत्यादि-हे भवन्त ! बहुपुत्रिकाया देव्याः क्रियन्तं कालं स्थितिः प्रज्ञप्ता ? हे गौतम ! चतु:पल्योपमा स्थितिः प्रज्ञप्ता । हे भदन्त ! वहुपुत्रिका देवी तस्माद् देवलोकाद् आयुःक्षयेण-आयुटेलिकनिर्जरणेन देवलोकवासोचितावधिव्यतिगमेनस्थितिक्षयेण-आयुःकर्मणः 'बहुपुत्तियाएणं' इत्यादिहे भदन्त ! बहुपुत्रिकादेवीकी स्थिति कितने कालकी है ? हे गौतम ! बहुपुत्रिकादेवीकी स्थिति चार पल्योपमकी है ! हे भदन्त ! वह बहुपुत्रिकादेवी आयुक्षय भवक्षय और स्थिति'बहुपुत्तियाएणं' त्या. હે ભદન્ત ! બહુપત્રિકા દેવીની સ્થિતિ કેટલા સમયની છે? હે ગૌતમ! બહપુત્રિકા દેવીની સ્થિતિ ચાર પલ્યોપમ છે હે ભદન્ત' તે બહુપુત્રિકા દેવી આયુક્ષય, ભવક્ષય તથા સ્થિતિક્ષય પછી દેવકમાશી એવીને ક્યા જશે? કયા જન્મ લેશે?
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy