SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पणनम् सुन्दरबोधिनीटीका वर्ग ३ अ. ४ बहुपुत्रिकादेवीवर्णनम् २९५ माहणी तेहिं बहूहि दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिभएहि य डिभियाहि य अप्पेगइएहि उत्ताणसेज्जएहि य अप्पेगइएहि थणियाएहि य अप्पेगइएहि पीहगपाएहि अप्पेगइएहि परंगणएहि अप्पेगइएहिं परकममाणेहिं, अप्पेगइएहिं पक्खोलणएहिं अग्पेगइएहिं थणं मग्गमाणेहिं अप्पेगइएहिं खीरं मग्गमाणेहि अप्पेगइएहिं खिल्लणयं मग्गमाणेहि अप्पेगइएहिं खजगं मग्गमाणेहिं अप्पेगइएहिं करं मग्गमाणेहिं पाणियं मग्गमाणेहिंहसमाणेहि रूसमाणेहिं अकोस्समाणेहिं अक्कुस्समाणेह हणमाणेहिं विप्पलायमाणेहिं अणुगम्ममा णेहि रोवमाणेहिं कंदभाणेहिं विलवमाणेहि कुवमाणेहिंउक्कूबमाणेहि निद्धायमाणेहिं पलंबमाणेहिं दहमाणेहिं दंसमाणेहि वममाणेहिं छेरमाणेहिं मुत्तमाणेहिं मुत्तपुरीसवमियसुलित्तोवलित्ता मइलवसणपुच्चडा जाव असुइबीभच्छा परमदुग्गंधा नो संचाएइ रटुकडेणं सद्धिं विउलाई भोगभोगाइं मुंजमाणी विहरित्तए ॥ ६ ॥ छाया-बहुपुत्रिकाया भदन्त ! देव्याः कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! चतुःपल्योपमा स्थितिः प्रज्ञप्ता। बहुपुत्रिका खलु भदन्त ! देवी तरमाद्देवलोकादायुःक्षयेण स्थितिक्षयेण भवक्षयेण अनन्तरं चयं न्युत्वा क गमिष्यति क उत्पत्स्यते ? गौतम ! अस्मिन्नेव जम्बूद्वीपे द्वीपे भारते वर्षे विन्ध्यगिरिपादमूले विभेलसन्निवेशे ब्राह्मणकुले दारिकातया प्रत्यायास्यति । ततः खलु तस्या दारिकाया अम्बापितरौ एकादशे दिवसे व्यतिक्रान्ते यावद् द्वादशभिर्दिवसैव्यतिक्रान्त रिदमेतद्रूपं नामधेयं कुरुतः, भवतु अस्माकमस्या दारिकाया नामधेयं सोमा । ततः खलु सोमा उन्मुक्तबालभाषा विज्ञकपरिणतमात्रा यौवनमनुप्राप्ता रूपेण च यौवनेन च लावण्येन च उत्कृष्टा उत्कृष्टशरीरा यावद् भविष्यति । ततः खलु तां सोमा दारिकाम् अम्बापितरौ उन्मुक्तवालमात्रां
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy