SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सुन्दरवोधिनी टीका वर्ग ३ अ. ४ बहुपुत्रिकादेवीवर्णनम् २८७ (खाजा इति भाषायाम् ) क्षीरं दुग्धं पुष्पाणि-कुसुमानि च गवेपयतिअन्वेषयति, गवेषयित्वा अभ्यङ्गनादिपुष्पान्तवस्तूनि अन्वेष्य बहुजनस्य विपुललोकस्य दारकान् = बहुकालिकावालकान् दारिकाः = वहुकालिकवालिका वा अथवा कुमारान् अधिकतरवर्षकान् बालकान् कुमारिका: बहुतरवार्पिका वालिकाः, डिम्भान्=अल्पकालिकशिशून् डिम्भिकाः अल्पकालिकवालिकाश्च, अप्येककान् काश्चन अभ्यङ्गयति-तैलेन गात्रं मर्दयति, अपीति समुच्चयार्थकः, तेन एकमपि तदतिरिक्तञ्च अनेकमित्यर्थः । एकान् उद्वर्तयतिगात्रमलापनयनाय पिष्टादिसुगन्धिद्रव्यं ले पयति, एवम् अनेन प्रकारेण एककान् प्रासुकपानी येन स्नपयति, एककानां पादौ चरणौ रञ्जयति अलक्तकादिना रक्तवौं करोति, एककानाम् औष्ठौ अधरौ रञ्जयति-रक्तवर्णों विदधाति, एककानाम् अक्षिणी नेत्रे अञ्जयति अञ्जनेन भूपिते करोति, एककानाम् इपुकान% ललाटदेशे वाणाकारान् तिलकविशेपान् करोति, एककानां तिलकान्=केशरकुङ्कुमादिना ललाटे विन्यासविशेषान् करोति, एककान् दिगिन्दलके देशीशब्दोमाला आदिके लिये अचित्त फूल, इन सभी वस्तुओंका अन्वेषण करती थी। बादमें उन गृहस्थोंके लडके लडकियों में से, कुमार कुमारियों में से बच्चे बच्चियों में से, किसी एक को तेलकी मालिश करती थी, किसीकी देहमें उबटन लगातीथी, किसी एकको प्रासुक जलसे स्नान कराती थी, किसी एकके पैरोको रंगती थी, एकके ओठोंको रंगती थी, किसीकी आखोमें अजन लगाती थी, किसीके ललाट पर बाण आदिके आकारका तिलक लगाती थी, किसीके ललाटपर केशर आदिके द्वारा तिलक विशेषका विन्यास करती थी, किसी एक बच्चेको हिण्डोलेमें रखकर झुलाती थी, और कुछ बच्चोंको एक कतार (पंक्ति) में खडा करती थी, માલા (હાર) ને માટે અચિત્ત ફૂલ, આ બધી વસ્તુઓ મેળવવાની શોધ કરતી હતી પછી તે ગૃહસ્થના છેકરા, છોકરીઓમાથી, કુમાર કુમારિકાઓમાથી, બાળક અને બાળાઓમાથી કેઈને તેલ માલીસ કરતી હતી, કેઈને શરીરે ઉબટન (પીઠી ) લગાડતી હતી, કોઈને પ્રાસુક પાણીથી સ્નાન કરાવતી હતી, કેઈના પગ રંગી દેતી હતી, કેઈના હોઠ રગતી હતી, કેઈને આજણ આજતી હતી તે કેઈના કપાળ ઉપર બાણ આદિના આકારનો ચાલે ચેડતી હતી, કેઈના કપાળે કેશર આદિતી જુદા જુદા પ્રકારના તિલક આદિના વિન્યાસ કરતી હતી, કેઈ એક બાળકને હીંચકા નાખતી હતી તથા કેટલાક બાળકની એક હાર કરી ઊભા રાખતી હતી અને તે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy