SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २८६ निरयावलिकासूत्रे तदा वहन दारकांश्च दारिकाच डिम्मांश्च डिम्भिकाश्च विकुरुते, विकृत्य यत्रैव शक्री देवेन्द्रो देवराजस्तचैत्र उपागच्छिति, उपागत्य शक्रस्य देवेन्द्रम्य देवराजस्य दिव्यां देवर्द्धि दिव्यं देवज्योतिः दिव्य देवानुभागमुपदर्शयति । तत्तेनाऽर्थेन गौतम ! एवमुच्यते बहुपुत्रिका देवी ॥५॥ टीका-तएणं सा' इत्यादि-ततः तदनन्तरं खलु इति वाक्यालङ्कारे सा-पूर्वोक्ता प्रसिद्धा वा आर्या-पाची मुभद्रानाम्नी, अन्यदा अन्यम्मिन् समये कदाचित् अनिश्चितकाले बहुजनम्य बहुलोकस्य चेटरूपे-कुमारम्वरूपे समूछिता-संमोहिता यावद् अव्युपपन्ना-बालप्रेमासक्ता संजाता अत एवं अभ्यङ्गनं-तैलादिमर्दनम् , चकारः सर्वत्र वाक्यालङ्कारार्थकः, उद्वर्तनं गात्रमलापनयनाय पिष्टादिमुगन्धिद्रव्यविगेपम् , प्रामुपान-गता असवः उच्छामनिच्छामात्मकाः प्राणा यतस्तत् प्रामुकं, पीयते यत् तत् पानं, प्रामुकं च तत्पानं प्रामुकपानं सकलजीवोपाधिरहितमचित्तजलम् अलक्तकम् हस्तचरणादिरञ्जकं मेहंद्यादिद्रव्यविशेषम् , कङ्कणानिःबलयानि कर भूपणविशेपान, अञ्जनं फलज्जम् , वर्णकः चन्दनादिविशेषम् , चूर्णकं गन्धद्रव्यसम्बन्धिरजः, खेलकानि गालभजिकादीनि ( 'विलौना' इति भापायाम् ) ग्वज्जलकानि-वाद्यद्रव्यविशेषान् 'तएणं सा' इत्यादि उसके बाद यह सुभद्रा आर्या एक समय गृहस्थके बालबच्चोंपर प्रेम करने लगी और प्रेमके आवेशमें उन बच्चों के लिये वह आर्या लगानके लिये तेल, गरीरका मैल दर करने के लिये उबटन, पीनेके लिये प्रामुक जल, उन बच्चोंके हाथ पैर रंगनेके लिए मेंहदी आदि रक्षक द्रव्य, कङ्कण हाथो में पहननेका कडा, अञ्जन काजल, वर्णक चन्दन आदि, चूर्णक-सुगन्धित द्रव्य, खेलक-खेलने के लिये शालभञ्जिका (पुतली) आदि खिलौने, लिये ग्वाजे, पीनेके लिये दूध और 'तएण मा' या ત્યાર પછી તે સુભદ્રા આર્યા એક વખત ગૃડસ્થના બાલબ ઉપર પ્રેમ કરવા લાગી અને પ્રેમના આવેશમાં તે બચાને માટે તે આર્યા, ચાળવા માટે તેલ, શરીરને મેલ દૂર કરવા માટે ઉબટન (પીઠી), પીવા માટે પ્રાસુક પાણી તે બચના હાથ પગ ૨ ગવા માટે મેદી વગેરે ૨જક દ્રવ્ય, ક હાથમાં પહેવા માટે કડા, બગડી, અ જન=કાજળ, વક=ચન્દન આદિ ચૂર્ણ ક=સુગન્ધિત દ્રવ્ય, ખેલકત્રમવા માટે પૂતળીઓ આદિ રમકડા ખાવા માટે ખાવા પીવા માટે દૂધ તથા
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy