SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ निरयावलकासूत्रे तणं सा सुभद्दा सत्यवाही तुट्टा सुवयाहि अजाहि एवं वृत्ता समाणी हट्ट० सयमेव आभरणमहालंकारं ओमुयइ, ओमुइन्ता, सयमेव पंचमुट्टियं लोयं करेइ, करिता जेणेव सुबयाओ अज्जाओ तेणेव उवागच्छइ, उवागच्छित्ता सुन्वयाओ अजाओ तिक्खुतो आयाहिणपयाहिणेणं बंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - आलित्तेनं भंते! जहा देवानंदा तहा पड़या जाव अजा जाया जाव गुत्त बंभयारिणी ॥ ४ ॥ २७८ छाया-ततः खलु स भद्रः सार्थवाहो विपुलम् अशनं पान खाद्य स्वाधम् उपस्कारयति मित्रज्ञाति यावदामन्त्रयति । ततः पश्चात् भोजन वेलायां यावत् मित्रज्ञाति सत्करोति सम्मानयति, सुभद्रां सार्थवाहीं स्नातां यावत् कृतप्रायश्चित्तां सर्वालङ्कारविभूषितां पुरुषसहस्रवाहिनीं शिविकां दूरोहयति । ततः सा सुभद्रा सार्थवाही मित्रज्ञाति यावत् सम्बन्धिसंपरिवृता सर्वऋद्रया यात्रत् 'तरणं से भद्दे' इत्यादि - उसके बाद उस भद्र सार्थवाहने विपुल अशन पान खाद्य स्वाद्यको तैयार करवाया और अपने सभी मित्र ज्ञाति स्वजन बन्धुओंको बुलाया और आदर सत्कार के साथ सभी मित्र ज्ञाति स्वजन बन्धुओंको भोजन कराया। बाद में स्नानको हुई यावत् मसीतिलक आदिसे युक्त, सभी अलङ्कारोंसे विभूषित सुभद्र हजार मनुष्योंके द्वारा वाहित शिविका पर बैठायी गई । उसके बाद वह सुभद्रा सार्थवाही मित्र ज्ञाति स्वजनबन्धु और सम्बन्धियोंसे युक्त सभी प्रकार की ऋद्धि यावत् भेरी आदि 'तरण से भद्दे' इत्यादि ત્યાર પછી તે ભદ્રસા વાહે વિપુલ અશનપાન ખાદ્ય સ્વાદ્ય તૈયાર કરાવ્યુ અને પેાતાના બધા મિત્રા જ્ઞાતિ-સ્વજન બન્ધુએાને મેલાવ્યા અને અદર સત્કાર કરીને તે બધાને ભાન કરાવ્યુ પછી સુભદ્રાને નવરાવી યાત્ મસી તિલક (ચાલે ) આદિ કરાવી તમામ અલકા ( ધરેણા ) શણગારી હજાર મનુષ્યેએ ઉપાડેલી પિબકા (પાલખી ઉપર બેસાડવામા આવી ત્યાર પછી તે સુભદ્રાસા વાડી મિત્ર, જ્ઞાતિ, સ્વજન-બન્ધુ તથા સંબન્ધિઓની સાથે તમામ પ્રકારની ઋદ્ધિ, ભેરી આદિ વાળ ના સ્વર સાથે વારાણુશ્રી નગરીની
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy