SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अ. ४ बहुपुत्रिकादेवीवर्णनम् २७५ भूत्वा अगाराद् यावत् प्रत्रजितुम् । एवं संप्रेक्षते, संप्रेक्ष्य कल्ये यत्रैव भद्रः सार्थवाहस्तत्रैवोपागता, करतल-यावत् एवमवादीत्-एवं खलु अहं देवानुपियाः ! युष्माभिः सार्द्ध बहूनि वर्षाणि विपुलान् भोगभोगान् भुञ्जानो यावद् विहरामि, नो चैव खलु दारकं वा दारिकां वा प्रजनयामि, तद् इच्छामि खलु देवानुप्रियाः ! युष्माभिरभ्यनुज्ञाता सती सुव्रतानामार्याणामन्तिके यावत् प्रव्रजितुम् । ततः खलु स भद्रः सार्थवाहः सुभद्रां सार्थवाहीम् एवमवादीत-मा खलु त्वं देवानुपिये ! इदानीं मुण्डा यावत् प्रव्रज । भुक्ष्म तावद् देवानुप्रिये ! मया सार्द्ध विपुलान् भोगभोगान् ततः पश्चात् भुक्तभोगिनी सुव्रतानामार्याणामन्ति के यावत् प्रव्रज । ततः खलु सुभद्रा सार्थवाही भद्रस्य० एतमर्थ नो आद्रियते नो परिजानाति द्वितीयमपि तृतीयमपि भद्रा सार्थवाही एवमवादीत्-इच्छामि आर्याओंके समीप आर्या हो घर छोडकर प्रव्रजित बनूं । ऐसा विचार कर भद्रसार्थवाहके पास आयी और हाथ जोड कर इस प्रकार बोली हे देवानुप्रिय ! मैं तुम्हारे साथ बहुत वर्षों तक विपुल भोगों को भोगती हुई विचर रही हूँ, पर आजतक मेरे एक भी सन्तान नहीं हुई । इसलिये में चाहती हूँ कि तुमसे आज्ञा लेकर सुव्रता आर्याओके समीप दीक्षा लेकर प्रत्रजित हो जाऊँ । उसके बाद वह भद्र सार्थवाह सुभद्रा सार्थवाहीसे इस प्रकार कहने लगाः हे देवानुप्रिये ! तुम अभी दीक्षा मत लो। तुम अभी संसारमें ही रहो । विपुल भोग भोगनेके बाद सुव्रता आर्याओंके समीप दीक्षा लेकर प्रव्रजित होना । भद्र सार्थवाह के द्वारा इस प्रकार कहे जानेपर भी उस सुभद्रा सार्थवाहीने भद्रके वचनोंका आदर नहीं બધું છોડી દઈને પ્રવ્રજીત બનું એવો વિચાર કરીને ભદ્રમાર્થવાહની પાસે આવા અને હાથ જોડી આ પ્રકારે બોલી–હે દેવાનુપ્રિય!. હું તમારી સાથે ઘણુ વર્ષે સુધી વિપુલ ભોગવિલાસ ભગવતી ફરૂ છુ પણ આજસુધી મને એક પણ સતાન નથી થયુ માટે હું ચાહું છું કે તમારી આજ્ઞા લઈ સુવ્રતા આર્યાઓની પાસે દીક્ષા લઈને પ્રવ્રજીત થઈ જાઉ ત્યાર પછી તે ભદ્રસાર્થવાહ સુભદ્રા સાર્થવાહીને આ પ્રમાણે इवा ताभ्या: હે દેવાતૃપ્રિયે ! તમે હમણા દીક્ષા ન લે તમે હમણું સ સામે જ રહે. વિપુલભોગ ભેળવી લીધા પછી સુવ્રતા આર્થીઓની પાસે દીક્ષા લઈને પ્રજિત થશે ભદ્ર સાર્થવાહે આ પ્રમાણે કહેવાથી તે સુભદ્રાચાર્યવાહી એ ભદ્રના વચનો મળ્યાં
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy