SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ मुन्दरबोधिनीटीका वर्ग ३ अ. ४ बहुपुत्रिकादेवी म् २५७ ॥ अथ बहुपुत्रिकाख्यं चतुर्थमध्ययनम् ॥ मूलम्-जइणं भंते ! उक्खेवओ । एवं खलु जंबू : तेणं कालेणं २ रायगिहे नामं नयरे, गुणसिलए चेइए, सेगिए राया, सामी समोसढे, परिसा निग्गया। तेगं कालेणं २ बहु पुलिया देवी साहम्मे कप्पे बहपुत्तिए विमाणे सभाए सुहम्माए वहपुत्तियंलि सीहासगंलि चउहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं जहा सूरियाभे जाव भुंजमाणी विहरइ, इमं च णं केवलकप्पं जंबूदीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासइ, पासित्ता समणं भगवं महावीरं जहा सूरियाभो जाव णमंसित्ता सीहासणवरंसि पुरत्थाभिसहा सन्निसन्ना । आभियोगा जहा सूरियाभस्स, सूमरा घंटा, आभिओगियं देवं सद्दावेइ जाणविमाणं जोयणसहस्सवित्थिण्णं, जाणविमाणवण्णओ, जाव उत्तरिलेणं निजाणमग्गेणं जोयणसाहस्सिएहिं विग्गहेहिं आगया जहा सूरियाभे। धम्मकहा समत्ता । तएणं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेइ देवकुमाराणां अट्ठसय, देवकुमारियाण य वामाओ भुयाओ अट्रसय', तयाणंतरं च णं बहवे दारगा दारियाओ य डिभए य डिभियाओ य विउवइ, नट्टविहिं जहा सूरियाभो उवदंसित्ता पडिगया भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, कूडागारसाला० । वहपुतियाए णं भंते ! देवीए सा दिवा देविड्डी पुच्छा जाव अभिसमण्णागया ॥ १ ॥ 33
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy