SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनीटीका वर्ग ३ अ. ३ अङ्गतिगाथापतिवर्णनम् २३१ हाराः, शेवालभक्षिणः जलोपरिस्थितहरितवनस्पतिविशेपभोजिनः, मूलाहाराः= मूलकभक्षिणः, कन्दाहारा:=पूरणादिकन्दभक्षिणः,त्वगाहारः निम्बादित्वरभक्षिणः, पत्राहाराः विल्वादिपत्रभक्षिणः, पुप्पाहाराः कुन्दशोभाञ्जनादिपुष्पभक्षिणः, फलाहाराः कदलीफलादिभोजिनः वीजाहारा: कूष्माण्डादिवीजभोजिनः, परिशटितकन्दमूलत्वपत्रपुष्पफलाहारा विनष्टकन्दमूलत्वपत्रपुष्पफलमोजिनः, जलाभिषेककठिनगात्रभूताः स्नात्वा २ जलाभिषेककठोरशरीरा आतापनाभि पश्चाग्नितापैश्च अङ्गारशौल्यं अङ्गारेबह्रौ शूले मांस निपज्य पक्वं, कन्दुशौल्यं-कन्दु = तण्डुलादि भर्जनपात्रमात्रं शूलं च ताभ्यां तत्र वा घृतादिना वह्नौ पक्वं कन्दुशौल्यम् इव-तद्वद् आत्मानं कुर्वाणा विहरन्ति अवतिष्ठन्ति । 'तत्थणं जे' मूलक-वृक्षके मूलमें रहनेवाले, अम्वुभक्षी-जल मात्रका आहार करनेवाले, वायुभक्षी वायु मात्रसे जीवीत रहनेवाले, शेवालभोजी जलमें उत्पन्न शेवाल-सेमारको-खानेवाले, मूलाहार-मूल खानेवाले, कन्दाहार सूरन आदि कन्दका आहार करनेवाले, त्वगाहार-नीम आदिकी त्वचा खानेवाले, पत्राहार बीला आदिके पत्तेका आहार करनेवाले, पुप्पाहार कुन्द सोइजन, गुलाब आदि पुष्पका आहार करनेवाले, फलाहार केला आदि फल खानेवाले, वीजाहार-कुम्हडा आदिका बीज खानेवाले, सडे हुए कन्द मूल त्वचा, पत्ते फूल और फल खानेवाले, जल के अभिषेकले कठिन शरीरवाले, सूर्यको अतापना और पञ्चाग्नितापसे अंगार शोल्य=(अंगारेमें शुलपर रग्वकर पकाये हुए मांस) एवं कन्दुशौल्य (चावल आदि भुंजनेका पात्र कन्दु, उसमें घृत डालकर शूलपर पकाय वृक्षमूलक-वृक्षना भूभा २डेवावा, अम्बुभक्षीvaभावना माडार देनाश, वायुभक्षी वायु भात्रथा वन वनारा, शेवालभोजीसना ५२ना मागमा २७ all वनस्पति (सेवाण) पावावाणा, मलाहारा भूण भावावा, कन्दाहारा-सूण पोरे ४ हुना माडा२ ४२नारा,त्वगाहाराबी 431 माहिना छा भावावाणा,पत्राहारा nिelya मा पत्राना आढ२ ४२वावाणा, फलाहारा: di वगेरे ५० पापावणा, पुष्पाहारा:=Y०५-८, सवा गुदा माहिशुसाना सा२४२वावा, वीजाहारा કેળુ વગેરેના બી ખાવાવાળા, સડી ગયેલા કદમૂળ, છાલ, પાન, ફૂલ તથા ફળ ખાવાવાળા, જલના અભિષેકથી કઠણ શરીરવાળા, સૂર્યની આતાપના અને ૫ ચાગ્નિના તાપથી ઉગારશોલ્ય=દેવતામાં શળ ઉપર રાખીને પકાવેલા માસ અને કંકુશલ્યચાખી વગેરે રાધવાના- પા-કદ તેમા ઘી નાખીને શૈલ પર પકાવેલા માંસની પેઠે
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy