SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ निरयावलकामुत्रे ततः खलु सा महापद्मा देवी अन्यदा कदाचित् तस्मिन् ताशे एवं तथैव महापद्म नाम दारकः यावत् सेत्स्यति नवरमीशानकल्पे उपपातः उत्कृष्टस्थितिकः । एवं खलु जम्बूः ! श्रमणेन भगवता यावत् संप्राप्तेन । एवं शेषाण्यपि अष्टौ ज्ञातव्यानि, मातरः सदृणनान्यः कालादीनां दशानां पुत्राणामानुपूर्व्या - (व्रतपर्यायः) - १८८ द्वयोश्च पञ्चचत्वारि, त्रयाणां त्रयाणां च भवन्ति त्रीण्येव । द्वयो द्वे वर्षे श्रेणिकनप्तृणां पर्यायः ॥ १ ॥ , उपपात आनु - प्रथमः सौधर्मे, द्वितीय ईशाने, तृतीयः संनत्कुमारे, चतुर्थी माहेन्द्रे, पञ्चमो ब्रह्मलोके, पष्ठो लान्तके, सप्तमो महाशुक्रे, अष्टमः सहस्रारे, नवमः प्राणते, दशमोऽच्युते । सर्वत्र उत्कृष्टा स्थितिर्भणितव्या, महाविदेहे सेत्स्यति १० ॥ ३ ॥ . टीका- 'जगं भंते' इत्यादि । मातृनामसदृशनामान: कालादीनां दशानां पुत्राः श्रेणिकपोत्रा पद्मादयः क्रियन्ति २ वर्षाणि संयमपर्यायं पालयामासुरिति क्रमेण व्रतपर्यायप्रतिपादिका तद्गाथा निगद्यते ' द्वयोथ' -त्यादि । अस्या द्वितीय अध्ययन प्रारम्भ | 'जण मंते ' इत्यादि - जम्बू स्वामि पूछते है 1 हे भदन्त ! मोक्षप्राप्त श्रमण भगवान महावीरने कल्पावतंमिका के प्रथम अध्ययनके भावोंको पूर्वोक्त प्रकारसे निरूपण किया है तो इसके बाद हे भगवन् ! द्वितिय अध्ययनमें भगवान किन भावों का निरूपण किया है ! जणं भंते धत्याहि है 3 सुधर्मा स्वामि कहते हैं हे जम्बू ! उस काल उस समय में चम्पा नामकी नगरी थी। દ્વિતીય ( ખીજું ) અધ્યયન પ્રાર ભ જમ્મૂ સ્વામી પૂછે છે:~ ભદન્ત । મેક્ષપ્રાપ્ત શ્રમણ ભગવાન મહાવીરે પાવત સિકાના પ્રથમ અધ્યયનના ભાવાને પૂર્વાંકત પ્રકાર નિરૂપણ કર્યાં છે, તે ત્યાર પછી હે ભગવન ખીજા અધ્યયનમાં તએએ કયા ભાવાનું નિરૂપણ કર્યું છે? શ્રી સુધાં સ્વામી કહે છે:-~ 1 7 હું જમ્મૂ ! તે કાળે તે સમયે ચંપા નામે એક નગરી હતી. તે નગરીમા
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy