SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १७४ निरयावलिकामुत्रे घण्टाभिः क्षिप्रतूरेण-अतिशीघेण वाद्यमानेन तृर्येण महता-विशालेन उत्कृष्टसिंहनाद-बोल-कलकल-रवेण उत्कृष्ट भयङ्करः सिंहनाद: सिंहगर्जनवत् वोलः कोलाहलः कलकला=व्याकुलः श्रोतुमहाभयजनको यो रवः शब्दस्तेन समुद्ररवभूतमिव वेलाकुलजलनिधिप्रचण्ड भृतसदृशं शब्दं कुर्वाणे सर्वऋद्धया-सकलयुद्धसामग्र्या युक्त आस्तां, तत्र यावत् रवेण चीत्कारादिभयानकशब्देन हयगता: अश्वारूदाः हयगतैः अश्वारूढः सह, गजगता: गजारूढाः गजगतैः गजारूढे मह स्थगता:स्थारूढाः स्थगतैः स्थास्टैः सह, पदातिका: पादचारिणः पदातिकैः पादचारिभिः सह, अन्योऽन्यः परस्पर साई-सह संभलग्ना योद्ध सम्मिलिता चकारः शस्त्रादिजनितपहारादिसमुच्चायकः' अपि-निश्चये अभूबन जाताः । ततः खलु ते द्वयोरपि राज्ञोरनीके निजकस्वामिशासनानुरक्ते स्वस्वामिनिदेशपरायणे महान्तं विशालं जनक्षयं जननाशं जनवधं जनताडनं मुशलादिना, जनप्रमदै गदादिना भटानां चूर्णीकरम् जनसंवर्तकल्प-प्रजासंढारसदृशं नृत्य उसके बाद उन दोनों राजाओंके योद्धा अपने २ स्वामीकी आज्ञामें अनुरक्त हो अत्यधिक मनुष्योका क्षय, मनुष्योंका वध, मनुष्योंका मर्दन, एवं मनुष्योंका संहार करते हुए तथा नाचते हुए घडोंके समूहले भयंकर और शोणितसे भूमिको कीचडमयी बनाते हुए एक दुसरेके साथ लडने लगे। -. उसके बाद वह काल कुमार तीन २ हजार हाथी, घोडे और स्थ, तथा तीन करोड मनुष्योंके साथ गरुडव्यूहके अपने ग्यारहवं स्कन्ध अर्थात भागके द्वारा रथमुशल संग्राम करता हुआ सैनिकोंका संहार हो जानेके बाद जिस प्रकार भगवानने काली देवीको कहा है उसी प्रकार वह मारा गया । ત્યાર પછી તે બન્ને રાજાઓના યોદ્ધાઓ પિતપોતાના સ્વામીની આજ્ઞાને અનુસરતા થઈને ઘણુ મનુબેને નાશ, મનુષ્યને વધ, મનુના મર્દન અર્થાત્ મનુષ્યને સંહાર કરતા કરતા તથા નાચતા થકા ધડાના સમૂહંથી ભય કર અને લેહીથી રણભૂમિને કીચડવાળી બનાવતા એકબીજા સાથે લડવા લાગ્યા. ત્યાર પછી તે કાલકુમાર ત્રણ ત્રણ હજાર હાથી ઘેડા અને રથ તથા ત્રણ કરોડ મનુષ્યોની સાથે ગરૂડબૃહને પિતાના અગીયારમા સ્ક ધ અર્થાત્ ભાગ દ્વારા રથ મુશલ સંગ્રમ કરતા કરતા સૈનિકોને સંહાર થઈ ગયા પછી; જેવી રીતે ભગવાને કાલી દેવીને કહ્યું, તે પ્રકારે તે માર્યા ગયા.
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy