SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ - सुन्दरबोधिनी टीका अ. १ कूणिकस्य कालादिकैः सहमन्त्रणा १५७ इयाणि कणियस्स रन्नो आणत्तो चेडगस्स रन्नो वामेणं पाएणं पायपीठं अक्कमइ, अकमित्ता, आसुरुत्ते कुंतग्गेण लेहं पणावेइ तं चेव सबलखंधावारे णं इह हव्वमागच्छइ । तएणं से चेडए राया तस्स दूयस्स अंतिइ एयमहं सोचा निसम्म आसुरुत्ते जाव साटु एवं वयासी-न अप्पिणामि णं कृणियस्स रन्नो सेयणगं अट्ठारसवंकं हारं, वेहल्लं च कुमार नो पेसेमि, एस णं जुद्धसजे चिट्ठामि । तं दूयं असक्कारियं असंमाणियं अवदारेणं निच्छहावेइ । तएणं से कूणिए राया तस्स दूयस्स अंतिए एयम सोचा णिसम्म आसुरुत्ते कालादीए दस कुमारे सदावेइ, सदा वित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गन्धहत्थि अट्ठारसर्वकं हारं अंतेउरं सभंडं च गहाय चंपातो पडिनिक्खमइ, पडिनिक्खमित्ता वेसालिं अजगं चेडगरायं उवसंपजित्ताणं विहरइ । तए णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकस्स हारस्स अट्ठाए दूया पेसिया, ते य चेडएण रण्णा इमेणं कारणेणं पडिसेहिया अदुत्तरं च णं ममं तच्चे दूए असकारिए, तं अवदारेणं निच्छुहावेइ तं सेयं खलु देवाणुप्पिया ! अम्हं चेडगस्स रन्नो जुत्तं गिण्हित्तए । तए णं कालाईया दस कुमारा कूणियस्स रन्नो एयमढे विणएणं पडिसुणेति । तएणं से कणिए राया कालादीए दस कुमारे एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! सएसु सएसु रज्जेसु पत्तेयं पत्तेयं ण्हाया जाव पायच्छित्ता हत्थिखंधवरगया पत्तेयं-पत्तेयं तिहिं दंतिसहस्सेहि, एवं तिहि रहसहस्सेहि, तिहिं आससह
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy