SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका अ. १ कूणिकस्य कालादिकैः सहमन्त्रणा १५७ इयाणि कणियस्स रन्नो आणत्तो चेडगस्स रन्नो वामेणं पाएणं पायपीठं अक्कमइ, अक्कमित्ता, आसुरुत्ते कुंतग्गेण लेहं पणावेइ तं चैव सबलखंधावारे णं इह हव्वमागच्छइ । तएणं से चेडए राया तस्स दूयस्स अंतिइ एयमहं सोच्चा निसम्म आसुरुते जाव साहहु एवं वयासी-न अपिणामिणं कणियस्स रन्नो सेयणगं अट्ठारसवंकं हारं, वेहलं च कुमारं नो पेसेमि, एस णं जुद्धसजे चिट्ठामि । तं द्वयं असक्कारियं असंमाणियं अवहारेणं निच्छुहावे । तएण से कूणिए राया तस्स दूयस्स अंतिए एयमहं सोच्चा णिसम्म आसुरुते कालादीए दस कुमारे सहावेइ, सदावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! वेहल्ले कुमारे ममं असंविदितेणं सेयणगं गन्धहत्थि अहारसवंकं हारं अंतेउरं सभंडं च गहाय चंपातो पडिनिक्खमड़, पडिनिक्खमित्ता वेसालि अजगं चेडगरायं उवसंपजित्ताणं विहरइ । तए णं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंकस्स हारस्स अट्ठाए दूया पेसिया, ते य चेडएण रण्णा इमेणं कारणेणं पडिसेहिया अदुत्तरं च णं ममं तच्चे दूर असक्कारिए, तं अवदारेणं निच्छुहावेइ तं सेयं खलु देवाणुप्पिया ! अम्हं चेडree रन्नो जुत्तं गिहित्तए । तए णं कालाईया दस कुमारा कूणियस्स रन्नो एयमहं विणणं पडिसुर्णेति । तणं से कणिए राया कालादीए दस कुमारे एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! सपसु ससु रज्जेसु पत्तेयं पत्तेयं पहाया जाव पायच्छित्ता हत्थिखंधवरगया पत्तेयं-पत्तेयं तिहिं दंतिसहस्सेहिं, एवं तिहिं रहसहस्सेहिं, तिहिं आससह
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy