SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १५२ निरयावलिका सूत्रे जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहट्ट चेडगं रायं एवं वदाहि-हं भो चेडगराया ! अपत्थियपत्थया! दुरंत जाव-परिवजिया! एस णं कूणिए राया आणवेइ-पच्चप्पिणाहि णं कृणियस्स रन्नो सेयणगं गंधहत्थिं अहारसवंकं च हारं वेहल्लं च कुमार पेसेहि, अहवा जुद्धसज्जा चिट्टाहि, एस णं कूणिए राया सबले सवाहणे सखंधावारे णं जुद्धसज्जे इह हव्वमागच्छइ ॥ ४२ ॥ छाया-ततः खलु स कुणिको राजा द्वितीयमपि दूतं शब्दयित्वा एकमवादीत्-गच्छ खलु त्वं देवानुमिय ! वैशालों नगरी, तत्र खलु त्वं मम आर्यक चेटकं राजानं यावद् एवं बद-एवं खलु स्वामिन् ! कूणिको राजा विज्ञपयतियानि कानि रत्नानि समुत्पधन्ते सर्वाणि तानि राजकुलगामीनि, श्रेणिकस्य राज्ञी राज्यश्रियं कुर्वतः पालयतो द्वे रत्ने समुत्पन्ने, तद्यथा-सेचनको गन्धहस्ती, अष्टादशवक्रो हारः, तत्खलु यूयं स्वामिन् ! राजकुलपरम्परागतां स्थिति 'तएणं से कूणिए' इत्यादि इसके बाद कूणिक राजाने दुमरी बार फिर दूतको बुलाया और कहा-हे देवानुप्रिय ! वैशालीनगरीमें जाओ, वहाँ जाकर मेरे नाना राजा चेटकको हाथ जोड कर जय विजय शब्दके साथ उन्हें बधाकर इस प्रकार कहीं कि-हे स्वामिन् ! राजा कणिक की यह विज्ञापना है कि जो कुछ भी रत्न पैदा होता है उसपर राजकुलका हो अधिकार है। श्रेणिक राजाके राज्यकालमें दो रत्न उत्पन्न हुए, 'तएणं से कूणिए ' त्या આ પછી કૂણિક રાજાએ બીજી વાર પાછો તને બોલાવ્યે અને કહ્યુંહે દેવાનુપ્રિય ' વૈશાલી નગરીમાં જઈને મારા નાના રાજા ચેટકને હાથ જોડીને જય વિજય શબ્દ સાથે વધાવી આ પ્રકારે કહેજે કે હે સ્વામિન્ ! રાજા કૃણિકની એવી વિજ્ઞાપના છે કે જે કઈ પણ રન પેદા થાય છે તેના ઉપર રાજકુલનેજ અધિકાર છે શ્રેણિક રાજાના રાજ્ય કોલમ બે રન ઉત્પન્ન થયા છે–એક સેચનક ગધહાથી
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy