SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनीटीका अ. १ चेटककूणिकयोः दूतद्वारा संवादः १५१ समुप्पाजंति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रन्नो रज्जसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, तं जहा-सेयणए गंधहत्थी, अटारसवंके हारे, तण्णं तुब्भे सामी! रायकुलपरंपरागयं ठिइयं अलोवेमाणा सेयणगं गन्धहत्थिं अट्टारसवंकं हारं कूणियस्स रन्नो पञ्चप्पिणह, वेहलं कुमारं पेसेह । तए णं से दूए कणियस्स रन्नो तहेव जाव वद्धावित्ता एवं वयासी-एवं खलु सामी ! कूणिए राया विन्नवेइ जाणि काणित्ति जाव वेहल्लं कुमारं पेसेह । तएणं से चेडए राया तं दूयं एवं वयासी जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए जहा पढम जाव वेहल्लं च कुमारं पेसेमि, तं दूयं सकारेइ संमाणेइ पडिविसज्जेइ । तए णं से दूए जाव कणियस्स रन्नो वद्धावित्ता एवं वयासी-चेडए राया आणवेइ -जह चेव णं देवाणुप्पिया ! कणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए जाव वेहल्लं कुमारं पेसेमि, तं न देइ णं सामी! चेडए राया सेयणगं गंधहत्थिं अटारसवंकं च हारं, वेहल्लं कुमार नो पेसेइ ।। तएणं से कणिए राया तस्स दूयस्स अंतिए एयमढे सोच्चा निसम्म आसुरुते जाव मिसिमिसेमाणे तच्च दूयं सदावेइ, सदावित्ता एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! वेसालीए नयरीए चेडगस्स रन्नो वामेणं पाएणं पायपीढं अकमाहि, अक्कमित्ता कुंतग्गेणं लेहं पणावेहि, पणावित्ता आसुरत्ते
SR No.009351
Book TitleNirayavalikasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages437
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy