SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिका टीका-शालोपसंहारः श्रुतम् २, सम्यक-सम्यक्श्रुतम् ३, सादिक-सादिकश्रुतम् , यस्य श्रुतस्यादिविद्यते तत् सादिकश्रुतम् ४, तथा-सपर्यवसितम्=पर्यवसितं-पर्यवसानं विद्यते यस्य तत् सपर्यवसितम् अन्तसहितं श्रुतमित्यर्थः ५, गमिकम् सदृशपाठयुक्तं शास्त्रम् ६, अङ्गप्रविष्टम् द्वादशविधं प्रवचनम्-आचारादिदृष्टिवादपर्यन्तम् ७। एतानि सप्त श्रुतज्ञानानि सप्रतिपक्षाणि-प्रतिपक्षसहितानि सन्ति । इह श्रुतज्ञानप्रकरणे एतच्छब्देन अक्षरसंज्ञिपभृतीन्येव श्रुतज्ञानानि गृह्यन्ते। 'एए सपडिवक्खा' इति पुंलिङ्गनिर्देशस्त्वार्षत्वात् । एते सप्तश्रुतज्ञानभेदाः सप्रतिपक्षाः' इति व्याख्याने मूले पुंलिङ्गनिर्देशः संगच्छते । अन्ये तु पुंलिङ्ग निर्देशानुरोधेन 'पक्षाः' इत्यध्याहारं कुर्वन्ति, तन सम्यक् पक्षा इत्यस्य पूर्वानुक्तत्वात् । ____ अयमर्थः-अक्षरश्रुतम् १, अनक्षरश्रुतम् २, संज्ञिश्रुतम् ३, असंज्ञिश्रुतम् ४, सम्यकश्रुतम् ५, मिथ्याश्रुतम् ६, सादिकश्रुतम् ७, अनादिकश्रुतम् ८, सपर्यवसितश्रुतम् ९, अपर्यवसितश्रुतम् १०, गमिकश्रुतम् ११, अगमिकश्रुतम् १२, अङ्गमविष्टश्रुतम् १३, अनङ्गप्रविष्टश्रुतस्१४, इत्येवं चतुर्दशभेदाः श्रुतज्ञानस्य भवन्तीति॥१॥ इदं श्रुतज्ञानं सर्वोत्कृष्ट रत्नतुल्यं प्रायोगर्वधीनं च, अतः शिष्यानुग्रहार्थं श्रुतज्ञानलाभं वर्णयति __ अक्षरश्रुत १, संज्ञिश्रुत २, सम्यकश्रुत ३, सादिकश्रुत ४, सपर्यवसितश्रुत ५, गमिकश्रुत ५, और अंग प्रविष्टश्रुत ७। ये श्रुत के सातों ही भेद अपने २ प्रतिपक्ष सहित हैं । जैसे-अक्षरश्रुन का प्रतिपक्ष अनक्षरश्रुत १, संज्ञिश्रुत का प्रतिपक्ष असंज्ञिश्रुत २, सम्यकश्रुत का प्रतिपक्ष मिथ्याश्रुत ३, सादिकश्रुत का प्रतिपक्ष अनादिकश्रुत ४, सपर्यवसित का प्रतिपक्ष अपर्यवसितश्रुत ५, गमिक का प्रतिपक्ष अगमिकश्रुत ६, तथा अंगप्रविष्ट का प्रतिपक्ष अनंगप्रविष्ट ७ । इस तरह श्रुतज्ञान के ये १४ चौदे भेद हैं । इनमें से जिस श्रुत की आदि है वह सादिकश्रुत है, जिसका पर्यवसान-अन्त है वह सपर्यवसितश्रुत है। सदृशपाठ से युक्त श्रुत (१) सक्षश्रुत, (२) सज्ञिश्रुत, (3) सभ्य:श्रुत, (४) साश्रुत (५) સપર્યવસિંતકૃત, (૬) ગમિકકૃત અને (૭) અંગપ્રવિષ્ટકૃત એ કૃતના સાતે ભેદ પિત પિતાના પ્રતિપક્ષ યુક્ત છે. જેમકે અક્ષરશ્રતનું પ્રતિપક્ષ અનક્ષરબ્રત, સંજ્ઞિ શ્રતનું પ્રતિપક્ષ અસંસિથત, સમ્યક્ કૃતનું પ્રતિપક્ષ મિથ્યાત્વકૃત, સાદિકશ્રુતનું પ્રતિપક્ષ અનાદિકૃત, સપર્યવસિતનું પ્રતિપક્ષ અપર્યવસિત શ્રુત, ગમિકનુ પ્રતિપક્ષ અગમિકશ્રત તથા અંગપ્રવિષ્ટનું પ્રતિપક્ષ અનંગપ્રવિષ્ટ, આ રીતે મૃત સાનના તે ચોદે (૧૪) ભેદ છે. તેઓમાં જે શ્રતને આદિ છે તે સાદિકકૃત છે, જેનું પર્યવસાન--અંત છે તે સપર્યવસિત શ્રત છે. સદશપાઠવાળું શ્રુત ગમિક
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy