SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ नन्दीसू आगमसत्थग्गहणं, जं बुद्धिगुणहिं अहिं दिहं । बिंति सुयनाण लंभं, तं पुव्वविसारया धीरा ॥ २ ॥ सुस्सूसेइ पडिपुच्छंइ, सुणेई गिण्इ य ईहऐ यावि । तत्तो अपोए वा, धारेइ करेइँ वा सम्मं ॥ ३॥ सूर्य हुंकारं वा, बाढंकारं३ पडिपुच्छ४ वीमंसा५ । तत्तो पलंगपारा - यणं६ च परिणिदृ७ सत्तम ॥ ४ ॥ सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तइओ य निरव सेसो, एस विही होइ अणुओगे ॥ ५ ॥ सेतं अंगपविद्धं । से तं सुयनाणं । से तं परोक्खनाणं । से त्तं नाणं ॥ सू०५८ ॥ ६६२ ॥ नंदी समत्ता ॥ छाया - अक्षरसंज्ञि सम्यक्, सादिकं खलु सपर्यवसितं च । गमिकमङ्गमविष्टं, सप्ताऽप्येतानि सप्रतिपक्षाणि ॥ १ ॥ आगमशास्त्रग्रहणं, यद्बुद्धिगुणैरष्टभिर्दृष्टम् । ब्रुवते श्रुतज्ञानलाभं, तत्पूर्वविशारदा धीराः ॥ २ ॥ शुश्रूपते प्रतिपृच्छति शृणोति गृह्णाति चेहते वाऽपि । ततोsपोहते वा धारयति करोति वा सम्यक् ॥ ३ ॥ मूक: हुङ्कारः वाढंकारः, प्रतिपृच्छा विमर्शः । ततः प्रसङ्ग परोयणं च परिनिष्ठा सप्तमकः ॥ ४ ॥ सूत्रार्थः खलु प्रथमः, द्वितीयो नियुक्ति-मिश्रितो भणितः । तृतीयश्च निरववेष, एप विधिर्भवत्यनुयोगे ॥ ५ ॥ तदेतदङ्गभविष्टम्, तदेतच्छ्रुतज्ञानम्, तदेतत् परोक्षज्ञानम् । तदेतज्ज्ञानम्। स्०५८।। ॥ नन्दी समाप्ता ॥ टीका — ' अक्खरसन्नी ' इत्यादि । अक्षरम् = अक्षरश्रुतम् १, संज्ञि = संज्ञि - अब सूत्रकार शास्त्र का उपसंहार करते हुए संग्रह गाथाएं कहते हैं- 'अक्खरसण्णी० ' इत्यादि હવે સૂત્રકાર શાસ્ત્રના ઉપસ’હાર કરતા સંગ્રહ ગાથાઓ કહે છે अक्खर Hoofte" Sellle
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy