SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ नन्दीसत्रे बारस एक्कारसमे ११, बारसमे तेरसेव १२ वत्थूणि । तीसा पुण तेरसमे १३, चोदसमे पन्नवीसाओ १४ ॥२॥ चत्तारि १ दुवाल २, अट्ठ ३ चैव दस ४ चेव चूल्ल वत्थूणि । आइल्लाण चउण्हं, सेसाणं चूलिया णत्थि ॥३॥ सेतं पुत्रगए ॥ ३ ॥ से किं तं अणुओगे ?, अणुओगे दुविहे पण्णत्ते, तं जहामूलपढमाणुओगे य गंडियाणुओगे य । से किं तं मूलपढमाद्वादशैकादशे द्वादशे त्रयोदशैव वस्तूनि । त्रिंशत् पुनस्त्रयोदशे चतुर्दशे पञ्चविंशतिः ॥ २ ॥ चत्वारि द्वादशाष्ट चैव दश चैव चूलिका वस्तुनि । ફર્ आदिमानां चतुर्णी चूलिकाः शेषाणां चूलिका न सन्ति " ॥ ३ ॥ तदेतत्पूर्वगतम् ॥ ३ ॥ अथ कोsसावनुयोगः ? अनुयोगो द्विविधः प्रज्ञप्तः, तद्यथा - मूलमथमानुयोगो गण्डिकानुयोगश्च । अथ कौऽसौ मूल प्रथमानुयोगः ? मूलप्रथमानुयोगे खलु बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चउदसमे पण्णवीसाओ " ॥ २ ॥ छया — दश चतुर्दशाष्टाष्टा दशैव द्वादश द्वे च वस्तूनि । षोडश त्रिंशद् विंशतिः पञ्चदशानु प्रवादे ॥ १ ॥ द्वादशैकादशे द्वादशे त्रयोदशैव वस्तूनि । त्रिंशत्पुनस्त्रयोदशे चतुर्दशे पञ्चविंशतिः ॥ २ ॥ तथा - " चत्तारि दुबालस अट्ठ चैव दसचेत्र चूलवत्थूणि । आल्ला चउन्हें, सेसाणं चूलियाणत्थि ॥ ३ ॥ छाया - चत्वारि द्वादशाष्ट चैव दश चैव चूलिका यस्तूनि । आदिमानां चतुर्णी, शेषाणां चूलिका न सन्ति ॥ ३ ॥ इति । उपसंहरन्नाह - तदेतत्पूर्वगतम् । इति ॥ अथ चतुर्थ भेदमाह-- ' से किं तं अणुओगे ० ' इत्यादि । ' अथ कोऽसावनुयोगः' इति । उत्तरयति — अनुयोगः = अनु - अनुकूलोऽनुरूपो वा योगः - सूत्रस्य
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy