SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिका टीका-मनुष्यश्रेणिकापरिकर्मवर्णनम्. से किं तं मणुस्ससेणियापरिकम्मे ?, मणुस्ससेणियापरिकम्मे चउद्दसविहे पण्णत्ते, तं जहा-माउगापयाइं १, एगट्टियपयाइं २, अट्ठपयाई ३, पाढोआगसपयाई ४, केउभूयं ५, रासिबद्धं ६, एगगुणं ७, दुगुणंट, तिगुणं९, केउभूयं १०, पडिग्गहो ११, संसारपडिग्गहो १२, नंदावत्तं १३, मणुस्सावत्तं १४; से तं मणुस्ससेणियापरिकम्मे ॥ २ ॥ -अथ किं तन्मनुष्यश्रेणिकापरिकर्म ?, मनुष्यश्रेणिकापरिकर्म चतुर्दशविध प्रज्ञप्तम् , तद्यथा-मातृकापदानि १, एकाथिकपदानि २, अर्थपदानि ३, पृथगाकाशपदानि ४, केतुभूतं ५, राशिवद्धम् ६, एकगुणं ७, द्विगुणं ८, त्रिगुणं ९, केतुभूतं १०, प्रतिग्रहः ११, संसारप्रतिग्रहः १२, नन्दावर्त १३, मनुष्यावतम् १४, तदेतन्मनुष्यश्रेणिकापरिकम ॥ २॥ समानोऽर्थ एकार्थः, सोऽस्ति येषां तानि एकाथिकानि, तानि च पदानि चेति कर्मधारयः २, अर्थपदानि ३, पृथगाकाशपदानि ४, केतुभूतं ५, राशिवद्धम् ६, एकगुणम् ७, द्विगुणं ८, त्रिगुणं ९, केतुभूतं १०, प्रतिग्रहः ११, संसारमतिग्रहः १२, नन्दावत्त १३, सिद्धावर्त्तम् १४। तदेतत् सिद्धश्रेणिकापरिकम ॥ १ ॥ अथ किं तन्मनुष्यश्रेणिकापरिकम ? इति प्रश्नः । उत्तरयति-मनुष्यश्रेणिकापरिकर्म चतुर्दशविधं प्रज्ञप्तम् , तद्यथा-मातृकापदानीत्यादि । अत्र मातृकापदाप्रकार ये हैं-मातृकापद १, एकार्थिकपद २, अर्थपद ३, पृथगाकाशपद ४, केतुभूत ५, राशिबद्ध ६, एकरण ७, द्विगुण ८. त्रिगुण ९, केतुभूत १०, प्रतिग्रह ११ संसारप्रतिग्रह १२, नंदावन १३, और सिद्धावर्त १४ । इस प्रकार यह सिद्धश्रेणि का परिकर्म का स्वरूप है ॥१॥ शिष्यप्रश्न-मनुष्यश्रेणि का परिकम का क्या स्वरूप है ? उत्तर-मनुष्यश्रेणिका परिकर्म भी चौदह प्रकार का है, वे प्रकार (१) भातृ५६, (२) सार्थिय, (3) अथ पह, (४) पृथश५४, (५) हेतुभूत, (६) शिमद्ध, (७) मे गुण, (८) द्विगुण, (e) त्रिशु), (१०) तुभूत, (११) प्रतिय, (१२) ससा२प्रतिय. (१3) नहावत मन (१४) सिद्धावत'. આ પ્રકારનું આ સિદ્ધશ્રેણિક પરિકર્મનું સ્વરૂપ છે. શિષ્ય પૂછે છે મનુષ્ય શ્રેણિકાપરિકમનું શું સ્વરૂપ છે? ____ उत्तर-मनुष्यश्रेणि५२४ ५ नाय प्रमाणे यो प्रा२नु छ-(१) न० ७९
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy