SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ ६२३ नन्दीस प्रवचन पुरुषस्य द्वादशमङ्गमाह मूलम् - से किं तं दिट्टिवाए ? दिट्टिवाए णं सव्वभावप्ररूवणा आघविज्जइ । से समासओ पंचविहे पण्णत्ते, तं जहा - परिकम्मे, सुत्ताई २, पुव्वगयं ३, अणुओगो ४, चूलिया५ । से किं तं परिकम्मे ? परिकम्मे सत्तविहे पण्णत्ते, तं जहा- सिद्धसेणिया परिकम्मे १, मणुसेणियापरिकम् २, पुट्ठसेणिया परिकम्मे ३, ओगाढ सेणिया परिकम्मे ४, उवसंपजणसेणिया परिकम्मे ५, विप्पजहणसेणिया परिकम्मे ६, चुयाचुयसेणिया परिकम्मे ७, छाया - अथ कोऽसौ दृष्टिवादः १ दृष्टिवादे खलु सर्वभावप्ररूपणा आख्यायते, स समासतः पञ्चविधः प्रज्ञप्तः, तद्यथा - परिकर्म १, मूत्राणि २, पूर्वगतम् ३, अनुयोगः ४, चूलिका ५, अथ किं तत्परिकर्म 2, परिकर्म सप्तविधं प्रज्ञप्तम्, तद्यथा - सिद्धश्रेणिका परिकर्म १, मनुष्यश्रेणिका परिकर्म २, पृष्टश्रेणिका परिकर्म३, गाढश्रेणिका परिकर्म ४, उपसंपादन श्रेणिका परिकर्म ५, विप्रहाणश्रेणिका परिकर्म ६, च्युताच्युतश्रेणिका परिकर्म ७ । , टीका -' से किं तं० दिट्टिवाए० ' इत्यादि । सम्मति द्वादशस्य दृष्टिवादाङ्गस्य स्वरूपं पृच्छति — अथ कौऽसौ दृष्टिवादः ? इति । उत्तरयति - दृष्टिवादे - दृष्टयो- दर्शनानि इस तरह इस अंग में साधुओं की चरणसत्तरी और करण सत्तरी प्ररूपित करनेमें आई है । यह विपाक थुनका स्वरूप है | सू० ५५ ॥ अब सूत्रकार प्रवचन पुरुष के बारहवे अंग दृष्टिवाद का स्वरूप बतलाते हैं - ' से किंत दिट्टिवाए० ' इत्यादि । शिष्य प्रश्न - हे भदन्त ! दृष्टिवाद जो बारहवाँ अग है उसका क्या આ રીતે આ અંગમા સાધુઓની ચરણુસત્તરી અને કરણુસત્તરી પ્રરૂપિત કરવામાં આવી છે. વિપાકશ્રુતનું આ સ્વરૂપ છે. ! સૂ॰ ૫૫ હવે સૂત્રકાર પ્રવચન પુરુષના મારમાં અંગ-તૃષ્ટિવાદનુ સ્વરૂપ મતાવે છે. " से किं तं दिट्टिवाए० " त्याहि શિષ્ય પૂછે છે-હે ભદન્ત! દૃષ્ટિવાદ કે જે ખારમુ અંગ છે તેનું શુ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy