SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ६०८ = मन्दीस्त्रे खलु परीता संख्याता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येया श्लोकाः, संख्येयाः नियुक्तयः, तथा-संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः। ताः खलु अङ्गार्थतया अष्टममङ्गम् । अत्र-एकः श्रुतस्कन्धः, अष्टवर्गाः, अष्ट उद्देशनकालाः, अष्ट समुद्देशनकालाः। संख्येयानि पदसहस्राणि-त्रयोविंशति लक्षाणि चतुः सहस्राणि च पदानि पदाग्रेण पदपरिमाणेन प्रज्ञप्तानि । संख्येयानि अक्षराणि अनन्ता गमाः, अनन्ता पर्यवाः, परीताः असंख्याताः प्रसाः, अनन्ताः स्थावराः, एते उपरिनिर्दिष्टाः शाश्वत कृत निबद्ध निकाचिता जिनप्रज्ञप्ता भावा अत्र आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदश्यन्ते, उपदय॑न्ते । स एवमात्मा भवति, स एव ज्ञाता, स एवं विज्ञाता च भवति । एवम् उपरिनिर्दिष्ट प्रकारेणात्र अन्तकृतानां मुनीनां चरणकरण प्ररूपणा आख्यायते । उपसंहरति-से तं०' इत्यादि। ता एता अन्तकृतदशाः - अन्तकृतदशाङ्गस्वरूपमेवंविज्ञेयमिति भावः ॥ मू० ५२ ॥ प्रव्रज्या का पर्यायों का, श्रुतों के अध्ययन का, तप उपधानों का, संलेखना का, भक्तप्रत्याख्यानों का पादपोपगमन का और अन्तक्रिया का वर्णन किया गया हैं। ___इस अंगमें संख्यात वाचनायें हैं, संख्यात अनुयोग द्वार हैं, संख्यात वेष्टक है, संख्यात श्लोक हैं, संख्यात नियुक्तियाँ, संख्यात संग्रहणियाँ हैं एवं संख्यात प्रतिपत्तियां है। यह अंगों की अपेक्षा आठमा अंग है। इसमें एक श्रुतस्कंध है। आठ वर्ग हैं । आठ उद्देशनकाल और आठ समुद्देशन काल हैं। तेईस लाख चार हजार (२३४०००) इसमें पद हैं। संख्यात अक्षर हैं। इससे आगे "अणंता गमा, अणंता पज्जवा, परीता तसा, अणंता વિશેનું, ભેગેનાં પરિત્યાગનું પ્રવજ્યાનું પર્યાનું, કૃતનાં અધ્યયનનું, તપ ઉપધાનેનું, સંલેખનાનું, ભક્ત પ્રત્યાખ્યાનનું, પાદપપગમનનું અને અંતક્રિયાનું વર્ણન કરવામાં આવ્યું છે. આ અંગમાં સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુગ દ્વાર છે. સંખ્યાત વિષ્ટક છે, સંખ્યાત ગ્લૅક છે, સંખ્યાત નિર્યુક્તિ, સંખ્યાત સંગ્રહણિયો અને સંખ્યાત પ્રતિપત્તિ છે. અંગેની અપેક્ષાએ આ આઠમું અંગ છે. તેમાં એક શ્રુતસ્કંધ છે. આઠ વર્ગ છે. આઠ ઉદેશનકાળ અને આઠ સમુદેશન કાળ છે. તેમાં તેવીસ લાખ ચાર હજાર (૨૩૪૦૦૦) પદ છે, સંખ્યાત અક્ષર છે. અહીંથી લઈને " अणंता गमा, अणंता पज्जवा, परीता तसा अणंता थावरा सासय-कड-निबद्ध
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy