SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ ६०४ नन्दीसूत्रे कषायादिशोषणलक्षणाः १९, भक्तप्रत्याख्यानानि २०, पादपोपगमनानि २१, देवलोकगमनानि २२, देवलोकात् पुनः सुकुलप्रत्यायातयः सुकुलजन्मानि २३, पुनर्वाधिलाभाः २४, अन्तक्रियाश्च आख्यायन्ते २५।। उपासकदशानां परीताः-संख्याता वाचनाः संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयश्च सन्ति । एकः श्रुतस्कन्धः दश अध्ययनानि, ता खलु अङ्गार्थतया सप्तममङ्गम् दश उद्देशनकालाः, दश समुद्देशनकालाः, संख्येयानिपद सहस्राणि-एकादशलक्षाणि द्विपञ्चाशत्सहस्राणि (११५२०००) च पदानि पदाग्रेण-पदपरिमाणेन प्रज्ञप्तानि । तथाऽत्र संख्येयानि अक्षराणि, अनन्ताः गमाः, अनन्ताः पर्यवाः प्रसाः, अनन्ताः स्थावराः, शाश्वतकृत निबद्ध निकाचिता जिनका शोषण करना, भक्तप्रत्याख्यान, पादपोपगमन, देवलोक गमन वहां से च्यन कर उनका सुकुलमें जन्मलाभ पुनःबोधि की प्राप्ति तथा अन्तक्रिया, इन सबका भी इसमें अख्यान हुआ है। इल अंगमें संख्यात वाचनाएँ हैं, संख्यात अनुयोग द्वार हैं, संख्यात वेष्टक हैं, संख्यात श्लोक हैं, संख्यात नियुक्तियां हैं, संख्यात संग्रहणियां हैं तथा संख्यात प्रतिपत्तियां इन सबका अर्थ आचारांग के स्वरूप निरूपण करते समय सूत्र ४५में लिखा जा चुका है। यह अंग सातवां अंग है। इसमें एक श्रुतस्कन्ध और दश अध्ययन हैं । तथा दश उद्देशन काल और दश ही समुद्देशनकाल हैं। इसके पदों का प्रमाण ग्यारह लाख बावन हजार (११५२०००) है। इसमें संख्यात अक्षर हैं, 'अनन्ता गमाः' यहां से लेकर "एवं विज्ञाता तक के पदों का अर्थ आचारांग के स्वरूप આદિનું શોષણ કરવું, ભક્તપ્રત્યાખ્યાન, પાદપિયગમન, દેવલોકગમન, ત્યાંથી આવીને તેમને સારાં કુળમાં જન્મલાભ, પુનઃબોધિની પ્રાપ્તિ તથા અન્તકિયા, એ બધાનું પણ તેમાં વર્ણન થયું છે. આ અંગમાં સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુયોગ દ્વાર છે, સંખ્યાત વેણક છે, સંખ્યાત શ્લોક છે, સંખ્યાત નિર્યુક્તિ છે, તથા સંખ્યાત સંગ્રહહીઓ છે, સંખ્યાત પ્રતિપત્તિ છે. એ બધાને અર્થ આચારાંગનું સ્વરૂપનિરૂપણ કરતી વખતે સૂત્ર ૪૫માં લખાઈ ગયો છે. આ અંગે સાતમું અંગ છે. તેમાં એક શ્રુતસ્કંધ અને દસ અધ્યયન છે, તથા દસ ઉદેશનકાળ અને દસ જ સમુદેશનકાળ છે. તેમાં અગીયાર લાખ બાવન હજાર (૧૧૫૨૦૦૦) પદ છે. तेमा सज्यात सक्ष२ छे. "अनन्ता गमाः" थी भांडीत "एवं विज्ञाता"
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy