SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे च धर्मकथाश्च ज्ञाताधर्मकथाः, 'ज्ञाता' इत्यत्राकारागम आपत्वात् , तासु खलु ज्ञातानाम् उदाहरणत्वेनोपन्यस्तानां मेघकुमारादीनां नगराणि १, उद्यानानि परिधृतवस्त्राभरणाः गृहीतासनाहारा जना यत्र क्रीडार्थमुद्यान्ति-गच्छन्ति तानि उद्यानानि २, चैत्यानिषऋतुपुष्पफलसमृद्धानि वनानि ३, वनषण्डाः एकजातीयक्षयुक्तानि उद्यानानि, नानाजातीयवृक्षसम्पन्नानि वा ४, समवसरणानि ५, राजानः ६, मातापितरौ ७, धर्माचार्याः ८, धर्मकथाः ९, ऐहलौकिकपारलौकिका ऋद्धिविशेषाः ऐहलौकिकपारलौकिकसंपदः १०, भोगपरित्यागाः ११, प्रव्रज्याः १२, पर्यायाः नवीनप्रव्रज्याप्रदानलक्षणाः पूर्वावस्थात्यागेनावस्थान्तरगमनलक्षणा वा १३, श्रुतपरिग्रहाः श्रुताध्ययनानि १४, तप उपधानानि उत्कृष्ट तपः करणानि १५, तरह इन दोनों के मिलने से इसका "ज्ञाता धर्मकथा' यह नाम पड़ गया है । इस ज्ञाता धर्मकथा नामके छठवे अंग में उदाहरणरूप से उपन्यस्त हुए मेघकुमार आदि के नगरों का १, उद्यानों का-वस्त्र एवं आभरण आदि से सुसज्जित होकर तथा भोजन आदि सामग्री लेकर लोग जिसमें क्रीडा करने के लिये जाते हैं उस स्थान का नाम उद्यान है, २, वनोंका-अर्थात् छहों ऋतुओ में पुष्प एवं फल से समृद्ध हुए वनों का ३, वनपंडों का-एक जातीय वृक्षों से युक्त, अथवा नाना जातीय वृक्षों के युक्त हुए बगीचों का १, राजाओं का ५, मातापिता का ६, समवसरण का ७ धर्माचार्यों का ८, धर्मकथाओं का ९, ऐहलौकिक तथा पारलौकिक ऋद्धि विशेषों का १०, भागों के परित्याग का ११, प्रव्रज्या का १२, श्रुतपरिग्रह-श्रुताध्ययन का १३, उत्कृष्ट तप के विधानों का १४, તેનું નામ “જ્ઞાતાધર્મકથા” પડયું છે. આ જ્ઞાતાધમકથા નામના છઠ્ઠા અંગમાં ઉદાહરણરૂપે ઉપન્યસ્ત થયેલ મેઘકુમાર આદિના નગરનું (૧), ઉદ્યાનેનું-વસ્ત્ર અને આભૂષણ આદિથી સુસજિજત થઈને તથા ભેજન આદિ સામગ્રી લઈને લેકે જ્યાં ક્રિીડા કરવાને માટે જાય છે તે સ્થાનનું નામ ઉદ્યાન છે (૨). ચેત્યોનું. એટલે કે છએ ઋતુઓનાં પુષ્પ અને ફળથી સમૃદ્ધ વનેનું (૩), વનષડેનું એક જ જાતનાં વૃક્ષેવાળાં, અથવા વિવિધ જાતનાં વૃક્ષવાળાં બગીन्यामानु (४); शम्यानु (५), मातापितानु (6); सभसरण (७); धीચાનું (૮) ધર્મકથાઓનું (); આ લોક તથા પરલોકની ઋદ્ધિ વિશેનું (१०); मागानां परित्यागनु (११); प्रवन्यानु (१२) श्रुतरियड-श्रुताध्ययन (१3) ઉત્કૃષ્ટ તપના વિધાનનું (૧૪); નવીન દીક્ષા પર્યાયનું અથવા પૂર્વ અવસ્થાના ત્યાગપૂર્વક ઉત્તર અવસ્થાને ગ્રહણ કરવારૂપ, પર્યાયનું (૧૫); સંલેખનાનું કાય
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy