SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ बामचन्द्रिका टीका-भाताधर्मकथागस्वरूपवर्णनम्, ५९३ नानि १८, देवलोकगमनानि १९, सुकुलप्रत्यायातयः २०, पुनर्वाधिलाभाः २१, अन्तक्रियाश्च २२, आख्यायन्ते । दश धर्मकथानां वर्गाः तत्र खलु एकैकस्यां धर्मकथायां पञ्च पञ्च आख्यायिकाशतानि, एकैकस्याम् आख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि, एकैकस्यामुपाख्यायिकायां पञ्च पञ्च आख्यायिकोपाख्यायिकाशतानि, एवमेव सपूर्वापरेण अर्धचतुर्था आख्यायिकाकोव्यो भवन्तीतिसमाख्यातम् । ज्ञाताधर्मकथानां खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि संख्येयाः वेष्टकाः संख्येयाः श्लोकाः संख्येया नियुक्तयः संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः । ताः खलु अङ्गार्थतया षष्ठमङ्गम् , द्वौ श्रुतस्कन्धौ, एकोनविंशतिरध्ययनानि, एकोनविंशतिरुद्देशनकालाः, एकोनविंशतिः समुद्देशनकालाः, संख्येयानि पदसहस्राणि पदाग्रेण, संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृतनिवद्धनिकाचिता जिनमज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदश्यन्ते, उपदान्ते । स एवम् आत्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणमरूपणा आख्यायते ६ । ता एता ज्ञाताधर्मकथाः ॥ मू० ५०॥ टोका-से किं त०' इत्यादि। अथ कास्ता ज्ञाताधर्मकथा:-प्रवचनस्य षष्ठमङ्गं ज्ञाताधर्मकथाङ्गसूत्रं किंविधम् ? इति प्रश्नः। उत्तरयति-ज्ञाताधर्मकथासु ज्ञातानि-उदाहरणानि, तत्प्रधाना धर्मकथाः, अथवा-प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि, द्वितीयस्तु धर्मकथाः, ज्ञातानि ‘से किं तं णाया धम्मकहाओ ?' इत्यादि । शिष्य प्रश्न हे भदन्त ! ज्ञाता धर्मकथा नामक छठवें अंग का क्या स्वरूप हैं ? उत्तर-ज्ञाता धर्मकथा नाम के छठवें अंग का स्वरूप इस प्रकार है-ज्ञात नाम उदाहरणों का है। जिसमें उदाहरण प्रधान धर्मकथाएँ हैं वह ज्ञाताधर्म कथा है । अथवा-इसके दो श्रुतस्कंध है। इनमें प्रथम श्रुतस्कंध का नाम ज्ञाता है और दूसरे का नाम धर्मकथा है । इस " से कि त णाया धम्मकहाओ ? त्याहશિષ્યને પ્રશ્ન-હે ભદન્ત! જ્ઞાતા ધર્મકથા નામના છઠ્ઠાં અંગેનું શું સ્વરૂપ છે? ઉત્તર–જ્ઞાતાધર્મકથા નામના છઠ્ઠાં અંગનું સ્વરૂપ આ પ્રમાણે છે જ્ઞાતા નામ ઉદાહરણેનું છે. જેમાં ઉદાહરણ પ્રધાન ધર્મકથાઓ છે તે જ્ઞાતાધર્મકથા છે. અથવા તેના બે શ્રુતસ્કંધ છે તેમના પહેલા શ્રુતસ્ક ધનું નામ જ્ઞાતા છે, અને બીજાનું નામ ધર્મકથા છે. આ રીતે એ બને મળવાથી म० ७५
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy