SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ५८० नन्दीसो नकविवद्धितानां भावानां प्ररूपणा आख्यायते । स्थाने खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः संख्येयाः श्लोकाः, संख्येयाः नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः। तत् खलु अङ्गार्थतया तृतीयमङ्गम् , एकः श्रुतस्कन्धः दश अध्ययनानि, एकविंशतिरुद्देशनकालाः, एकविंशतिः समुद्देशन कालाः, द्विसप्ततिः पद सहस्राणि पदाग्रेण, संख्येयान्यक्षराणि, अनन्ताः गमाः, अनन्ताः पर्यायाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृत निबद्ध निकाचिताः जिनप्रज्ञप्ताः भावाः आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदश्यन्ते, उपदश्यन्ते । स एवमात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरण प्ररूपणा आख्यायते ६ । तत् एतत् स्थानम् ॥ मू० ४७॥ टीका-'से किं तं ठाणे० ' इत्यादि अथ किं तत्स्थानम् ? तिष्ठन्ति-विद्यन्ते प्रतिपाद्यतया जीवादिपदार्था यस्मिस्तत्स्थानं, तत्किम् ? इति प्रश्नः ? उत्तरयति-स्थाने स्थानाङ्गे खलु अथवा ' ठाणेणं' इति तृतीयामाश्रित्य स्थानेन-स्थानाङ्गेन जीवाः स्थाप्यन्ते । अजीवाः स्थाप्यन्ते, अब तीसरे अंग स्थानाङ्गसूत्रकी प्ररूपणा करते हैं - ‘से किं तं ठाणे ? ' इत्यादि शिष्य पूछता है-हे भदन्त! स्थान नाम का जो तीसरा अंग है उसका क्या भाव है ? उत्तर-जिसमें जीवादिक पदार्थों के स्वरूप का कथन किया गया है वह स्थान है, इस व्युत्पत्ति के अनुसार इस तृतीय अंग स्थानांगमें प्रतिपाद्य होने की वजह से जीव आदि पदार्थों के स्वरूप की व्यवस्था कही गई है। इसी विषय को सूत्रकार स्पष्ट करने के लिये कहते हैं-इस तृतीय अंग स्थानांगमें जीव की स्थपना की गई है, अथवा इस तृतीय डवेत्री मा स्थानां सूत्रनी ३५९॥ ४२ छे. “से कि तं ठाणे ?” त्यादि. શિષ્ય પૂછે છે–હે ભદન્ત! સ્થાન નામનું જે ત્રીજું અંગ છે તેનું શું तात्पर्य छ ? ઉત્તર–જેમાં જીવાદિક પદાર્થોનાં સ્વરૂપનું કથન કરવામાં આવ્યું છે તે "स्थान' छे, २मा व्युत्पत्ति प्रमाणे मा श्री ५ स्थानांगमा प्रतिपाद्य હોવાને કારણે જીવ આદિ પદાર્થને સ્વરૂપની વ્યવસ્થા કહેવામાં આવી છે. આજ વિષયને સ્પષ્ટ કરવાને માટે સૂત્રકાર કહે છે–આ ત્રીજા અંગ-સ્થાનાંગમાં જીવની સ્થાપના કરવામાં આવી છે, અથવા આ ત્રીજા અંગ–સ્થાનાગ દ્વારા જીવની
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy