SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ arrant टीका स्थानां स्वरूपवर्जनम्. વર્ मूलम् - से किं तं ठाणे ? ठाणे णं जीवा ठाविज्जंति, अजीवा ठाविज्जंति, जीवाजीवा ठाविजंति, ससमए ठाविज्जइ, परसमए ठाविज्जइ, ससमयपरसमए ठाविजइ, लोए ठाविजइ, अलोए ठाविज्जइ, लोयालोए ठाविज्जइ । ठाणेणं टंका, कूडा, सेला, सिहरिणो, पन्भारा, कुंण्डाई, गुहाओ, आगरा, दहा, नईओ आघविज्जति । ठाणे णं एगाइयाए एगुत्तरियाए बुड्ढीए दसडागविवडियाणं भावाणं परूवणा आघविज्जइ । ठाणे णं परित्ता वायणा, संखेज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुत्तीओ, संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ से णं अंगट्टयाए तईए अंगे, एगे सुयक्खंधे, दस अज्झयणा, एगवीसं उद्देसणकाला, एगवीसं समुदेसणकाला बावन्तरिपयसहस्सा पयग्गेणं, संखेज्जा अक्खरा, अनंता गमा, अनंता पज्जवा, परिता तसा, अनंता थावरा, सासयकड णिबद्ध णिकाइया जिणपन्नत्ता भावा आघविज्जति, परूविज्जति, दंसिज्जैति निदंसिज्जंति, उवदंसिज्जति । से एवं आया एवं णाया, एवं विष्णाया । एवं चरण करण परूवणा आघविज्जइ ६ । से त्तं ठाणे ॥ सू० ४७ ॥ 1 छाया- - अथ किं तत् स्थानम् ? स्थाने खलु जीवाः स्थाप्यन्ते, अजीवाः स्थाप्यन्ते, जीवाजीवाः स्थाप्यन्ते, स्त्रसमयः स्वाप्यते, परसमयः स्थाप्यते, स्वसमय परसमयं स्थाप्यते, लोकः स्थाप्यते, अलोकः स्थाप्यते, लोकालोकं स्थाप्यते । स्थाने खलु टङ्काः कूटाः शैलाः शिखरिणः प्राग्भाराः कुण्डानि गुहाः आकराः इदाः नयः आख्यायन्ते । स्थाने खलु एकादिकया एकोतरिका वृद्धया दशस्था
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy