SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ५७६ नन्दी सूत्रे जैन सिद्धान्त ः स्थाप्यते । तथा सूत्रकृते खलु परीता: संख्याताः वाचनाः, संख्येयानि अनुयोगद्वाराणि संख्येयाः वेष्टकाः, संख्येयाः श्लोकाः, संख्येयाः निर्युक्तयः, ( संख्येयाः संग्रहण्यः ), संख्येयाः प्रतिपत्तयः । एतानि पदानि अत्रैव आचाराङ्ग निरूपणावसरे व्याख्यातानि । ' से णं ' तत्खलु अङ्गार्थतया = अङ्गस्वरूप वस्तुतया द्वितीयमङ्गमस्ति, तत्र द्वौ श्रुतस्कन्धौ त्रयोविंशतिरध्ययनानि, प्रथम श्रुतस्कन्धे पोडपाध्ययनानि, द्वितीये सप्ताध्ययनानि, इति सर्वसंकलनया त्रयोविंशति रध्ययनानि, त्रयस्त्रिंशदुद्देशन कालाः । 5 तदुक्तम्— 46 चउ-तिय चउरो दो दो, एकारस चेव हुति एकसरा । सत्तेव महज्झयणा, एगसरा वीयसुय खंधे " ॥ १ ॥ छाया - चत्वारस्त्रयश्चत्वारो द्वौ द्वौ एकादश चैव भवन्ति एक सरकाः । सप्तैव महाध्ययनानि एकसराणि द्वितीय श्रुतस्कन्धे ॥ इति । अयं भावः - प्रथम श्रुतस्कन्धस्य प्रथमेऽध्ययने चत्वार उद्देशनकालाः द्वितीये तथा - इस सूत्रकृतांग सूत्रके सूत्र और अर्थ यह हैं । तथा इस द्वितीय अंग में संख्याती वाचनाएं हैं, संख्याते अनुयोग द्वार है, संख्याती प्रतिपत्तियां हैं, संख्याते वेष्टक हैं, संख्याते श्लोक हैं, तथा संख्याती निर्युक्तिया हैं । वाचना आदि शब्दों का अर्थ आचारांगसूत्र के ४५ पैंतालिस सूत्र में व्याख्यानमें लिखा जा चुका है । अंगार्थपने से यह दूसरा अंग है । इसमें दो श्रुतस्कन्ध हैं । ते ईस अध्ययन हैं- प्रथम श्रुतस्क में सोलह तथा द्वितीय श्रुतस्कन्ध में सात । तेतीस उद्देशनकाल हैं, वे इस तरह से हैं" चउतिय चउरो दो दो, एक्कारस चेव हुँति एक्कसरा । सत्तेच महज्झयणा, एगसरा बीय सुखंधे " ॥ १ ॥ इति । प्रथम स्कंध के पहिले अध्ययनमें चार उद्देशनकाल है, द्वितीय આ સૂત્રકૃતાંગ સૂત્રનાં સૂત્ર અને અર્થ છે. તથા આ દ્વિતીય અંગમાં સખ્યાત વાચનાએ છે, સખ્યાત અનુયાગ દ્વાર છે, સખ્યાત પ્રતિપત્તિયેા છે, સખ્યાત વેષ્ટક છે, સંખ્યાત શ્ર્લેાક છે, તથા સંખ્યાત નિયુકિત છે. વાચના આદિ શબ્દોના અર્થ આચારાંગના ૪૫ પિસ્તાલીસ સૂત્રનાં વ્યાખ્યાનમાં લખાઈ ગયા છે, અગા પણાથી આ ખીજું અંગ છે. તેમાં એ શ્રુતસ્કંધ છે. તેવીસ અધ્યયન છે–પ્રથમ શ્રુતસ્કંધમાં સોળ તથા દ્વિતીય શ્રુતસ્ક ંધમાં સાત. તેત્રીસ ઉદ્દેશકાળ છે તે આ પ્રમાણે છે— 66 चउतिय चउरो दो दो, एक्कारस चेव हुति एकसरा । सत्तेव महज्झयणा, एगंसरा वीयसुखंधे " ॥१॥ પ્રથમ શ્રુત સકંધના પહેલા અધ્યયનમાં ચાર ઉદ્દેશનકાળ છે, બીજા અધ્ય
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy