SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ नन्दी सूत्रे दर्शनाचारः - सम्यक्त्ववतां निःशङ्कित १, निष्काङ्क्षित २, निर्विचिकित्सा ३ Sमूह दृष्ट्यु ४ पबृंहा ५, स्थिरीकरण - वात्सल्य ७ - प्रभावना ८ रूपः उपहा साधर्मिणां वृद्धिकरणं पोषणं च । ५५४ उक्तञ्च दर्शनाचार स्वरूपम् - P सिंकिय क्खिकिय णिच्वितिमिच्छा अमृढ दिट्टी य । उववूह थिरीकरणे, चच्छपभावणे अट्ट ॥ छाया - निःशङ्कितं १ निष्काङ्क्षितं २ निर्विचिकित्सा ३ अमूढदृष्टि ४ । उपहा ५ स्थिरीकरणं ६ वात्सल्यं ७ प्रभावना ८ अष्ट ॥ इति ॥ चारित्राचारः - चारित्र्वतां समितिगुप्त्यादि पालनरूपो व्यवहारः । उक्तञ्च" पणिहाण जोगजुत्तो, पंचहि समितिहिं तिर्हि य गुत्तहिं । एस चरिता यारो, अडविहो होइ णायचो || छाया - प्रणिधानयोगयुक्तः पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिः । एष चारित्राचारः, अष्टविधो भवति ज्ञातव्यः ॥ इति ॥ तप आचारः - अनशनादि द्वादशविधतपः - समाचरणलक्षणः । उक्तञ्च"वारसविहम्मि वि तवे, सभितर बाहिरे जिणुवदिट्टे । अगिला आणाजीवी, णायच्चो सो तवायारो " छाया - - द्वादशविधेऽपि तपसि साभ्यन्तर बाह्ये जिनोपदिष्टे । अग्लानः अनाजीवी, ज्ञातव्यः स तप आचारः ॥ इति । दर्शनाचार - सम्यक्त्त्वियों का आचार, यह आठ प्रकार का कहा गया है जैसे - निःशंकित १, निष्कांक्षित २ निर्विचिकित्सा ३, अमूढदृष्टि ४, उपहा ५, स्थिरीकरण ६, वात्सल्य ७, और प्रभावना ८। साधर्मीजनों की वृद्धि करना तथा उनका पोषण करना यह उपब्रहा है । ये सम्य व के आठ अंग हैं। इन्हें सम्यग्दृष्टि जीव पालन करता है २ | चारित्र शाली जीवों का गुप्ति, समिति आदि का पालन करने रूप जो व्यवहार है उसका नाम चारित्राचार है । ३ । अनशन आदि बारह प्रकार के तपों का पालन करना यह तप आचार है । तप बाह्य और अभ्यन्तर के 11 अारना ४डेस छे, ूषां} - (१) निःशडित, (२) निष्ांक्षित, (3) निर्विधिभित्सा, (४) अभूढ दृष्टि, (4) उपडा, (६) स्थिरी४२, (७) वात्सल्य भने प्रभावना સાધર્મી જનને વધારે કરવા તથા તેમનુ પાષણ કરવુ તે ઉપમૃ હા છે. એ સમ્યકત્વનાં આઠ મગ છે. સમ્યગ્દૃષ્ટિજીવ તેમને પાળે છે (૨) ચારિત્રશાળી જીવાના ગુપ્તિ, સમિતિ આદિનુ પાલન કરવારૂપ જે વ્યવહાર છે તેનું નામ ચારિત્રાચાર છે (૩). અનશન આદિ માર પ્રકારનાં તપતું પાલન કરવું તે તપ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy