SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ शानमन्द्रिका टीका-आचाराङ्गस्वरूपवर्णनम्, ५४९ चारित्राचारः ३, तप आचारः ४, वीर्याचारः ५। आचारे खलु परीता (परिमिता) वाचना, संख्येयानि-अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः प्रतिपत्तयः । स खलु अङ्गार्थतया प्रथममङ्गम् , द्वौ श्रुतस्कन्धौ, पञ्चविंशतिरध्ययनानि, पञ्चाशीतिरुदेशनकालाः, पञ्चाशीतिः समुदेशनकालाः, अष्टादश पदसहस्राणि पदाग्रेण, संख्येयान्यक्षराणि, अनन्तागमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः अनन्ताः स्थावराः, शाश्वतकृतनिवद्ध निकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दृश्यन्ते निदश्यन्ते, उपदश्यन्ते । स एवमात्माज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते, प्रज्ञाप्यते, प्ररूप्यते, दश्यते, निदश्यते, उपदयते, स एष आचारः ॥सू० ४५ ॥ टीका-शिष्यः पृच्छति-से कि तं आयारे० ' इति । अथ कः स आचार इति । हे भदन्त ! यो भवता द्वादशाङ्गश्रुतपुरुपस्य प्रथमाङ्गतयाऽऽचारोऽनुपदमेवोक्तः स आचारः कीदृक् स्वरूपः ? इति प्रश्नः । उत्तरमाह---आयारेणं' इत्यादि । हे शिष्य ! आचारे आचारागसूत्रे खलु श्रमणानां साधूनाम, कीदृशानामित्याह-'निग्गंथाणं' इति । निग्रन्थानां वाह्याभ्यन्तरग्रन्थरहितानाम् , इदं विशेषणं शाक्यादिश्रमणनित्यर्थम् । श्रमणा हि पञ्चविधा भवन्ति । उक्तञ्च अब इन सबका स्वरूप सूत्रकार भिन्न २ सूत्रों द्वारा स्पष्ट करते हैं‘से किं तं आयारे०' इत्यादि शिष्य पूछता है- हे भदन्त ! आपने अभी जो द्वादशांग श्रुत पुरूष का प्रथम अंग आचारांगसूत्र बतलाया है उसका क्या स्वरूप है ? उत्तर-आचारांगसूत्र में निर्ग्रन्थ श्रमणों के आचार, गोचर, विनय, वैनयिक, भाषा, अभाषा, चरण, करण, यात्रा, मात्रा, एवं वृत्ति का कथन किया गया है। ग्रन्थ नाम परिग्रह का है। वह बाह्य और आभ्य હવે એ બધાંનું સ્વરૂપ સૂત્રકાર અલગ અલગ સૂત્ર દ્વારા સ્પષ્ટ કરે છે"से कि त आयारे० " त्याहि. શિષ્ય પૂછે છે-હે ભદન્ત ! આપે હમાણા જ જે દ્વાદશાંગશ્રત પુરુષનું પહેલું અંગ આચારાંગસૂત્ર બતાવ્યું છે તેનું શું સ્વરૂપ છે? ઉત્તર–આચારસૂત્રમાં નિગ્રન્થ શ્રમણોના આચાર, ગોચર, વિનય, ધનયિક, ભાષા, અભાષા, ચરણ, કરણ, યાત્રા માત્રા અને વૃત્તિનું વર્ણન કરાયુ છે. પરિગ્રહનું નામ ગ્રન્થ છે. તે બાહ્ય અને આભ્યન્તરના ભેદથી બે પ્રકારને
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy