SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिका टीका-अङ्गप्रविष्टश्रुतभेदाः ધકહે साम्प्रतमङ्गप्रविष्टश्रुतमाह मूलम्-से किं तं अंगपविठं? । अंगपविटं दुवालसविहं पण्णत्तं । तं जहा-आयारो १ सूयगडो २ ठाणं ३ समवायो ४, विवाहपन्नत्ती ५, नायाधम्मकहाओ ६ उबासगदसाओ ७, अंतगउदसाओ ८, अणुत्तरोववाइयदसाओ ९,पण्हावागरणं १०, विवागसुयं ११, दिहिवाओ १२ ॥ सू० ४४ ॥ छाया-अथ किं तद् अङ्गप्रविष्टम् ? अङ्गप्रविष्टं द्वादशविधं प्रज्ञप्तम् । तद् यथा आचारः १, सूत्रकृतम् २, स्थानम् ३, समवायः ४, विवाहप्रज्ञप्तिः ५, ज्ञाताधर्मकथाः ६, उपासकदशाः ७, अन्तकृशाः ८, अनुत्तरोपपातिकदशाः ९, प्रश्नव्याकरणम् १०, विपाकश्रुतम् ११, दृष्टिवादः १२ ।। स० ४४ ॥ ___टीका-सुगमम् ॥ सू० ४४ ॥ बुद्धियों से समन्वित जितने शिष्यजन जिन २ तीर्थंकरों के थे उन के वारे में उतने ही हजार प्रकीर्णक थे। तथा प्रत्येक वुद्ध भी उतने ही थे। यह आवश्यक व्यतिरिक्त के भेदरूप कालिक श्रुतका वर्णन हुवा। यहां तक अनंगप्रविष्ट का कथन हुवा ॥ सू० ४३॥ अब अङ्गप्रविष्ट श्रुत कहते हैं-'से किं तं अंगपविट्ठ०' इत्यादि । शिष्य पूछता है-हे बदन्त ! अंगप्रविष्ट श्रुत का क्या स्वरूप है। उत्तर-अंगप्रविष्ट श्रुत बारह प्रकार का कहा गया है, जैसे-आचारांग १, सूत्रकृतांग २, स्थानांग ३, समवायांग ४, विवाहप्रज्ञप्ति ५, યુક્ત જેટલા શિષ્યજન, જે જે તીર્થ કરના હતાં તેમના પણ એટલા જ હજાર પ્રકીર્ણક શ્રત હતાં. તથા પ્રત્યેક બુદ્ધ પણ એટલાં જ હતા. આ આવશ્યક વ્યતિરિક્તના ભેદરૂપ કાલિક શ્રુતનું વર્ણન થયું. અહીં સુધી અનંગપ્રવિષ્ટનું વર્ણન થયું. એ સૂ. ૪૩ वे 24 प्रविष्ट सूत्र वन रे छ-" से कि त अंगपविट्ठ' "त्या. શિષ્ય પૂછે છે-હે ભદન્ત' અગપ્રવિષ્ટ સૂત્રનું શું સ્વરૂપ છે? उत्तर--- प्रविष्ट श्रुत मार मार्नु हेस छ-(१) मायाराम, (२) भुतin, (३) २थानil, (४) समवायin, (५) विवाह प्रज्ञासि, (६) माता
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy