SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ५४६ नन्दीसूत्रे नभावनम् ४, तेजोऽग्नि निसर्गम् ५, एवमादिकानि - एतत्प्रभृतीनि - 'चउरासीइपड़नगसहस्साई ' इति । चतुरशीति प्रकीर्णक सहस्राणि भगवतोऽर्हत - ऋषभस्वामिन आदि तीर्थङ्करस्येति । अयमर्थः - प्रथमतीर्थङ्करस्य भगवतः श्री ऋपभदेवस्वामिनः प्रकीर्णकानि चतुरशीति सहस्र संख्यकानि बभूवुः । तथा - मध्यमकानां - द्वितीय तीर्थङ्करादारभ्य त्रयोविंशतितमतीर्थङ्करपर्यन्तानां, जिनवराणां प्रकीर्णकानि संख्यात सहस्र संख्यकानि बभूवुः । तथा - भगवतः श्री वर्धमानस्वामिनः प्रकीर्णकानि चतुर्दशसहस्रसंख्यकानि आसन् । ' अहवा० ' इत्यादि सुगमम् । तदेतत् कालिकश्रुतं वर्णितम् । तथा आवश्यकव्यतिरिक्त वर्णितम् । तथा-अनङ्गप्रविष्टश्रुतं वर्णितम् ॥ ४३ ॥ कुल में जन्म लेने वालों का ही ग्रहण किया गया है । इनकी अवस्थाओं - चरितगतिका चारित्र प्राप्ति का मुक्ति प्राप्ति का -जिस सूत्र में वर्णन हुआ है वह वृष्णिदशा सूत्र है । अथवा जिस सूत्र में अंधकवृष्णि की अवस्थाओं का वर्णन करने वाले अध्ययन हों वह भी वृष्णिदशासूत्र है । यह दृष्टिवाद सूत्र का उपाङ्ग है ३० । ये तथा इनसे अतिरिक्त और भी जो श्रुत हैं वे सब कालिक श्रुत हैं । जैसे- आशीविषभावन १, दृष्टि विषभावन २, स्वप्नभावन ३, महास्वप्रभावन ४, तेजोऽग्निनिसर्ग ५ इत्यादि । प्रथमतीर्थंकर श्री ऋषभदेव स्वामी के चोरासी हजार प्रकीर्णक श्रुत थे । तथा द्वितीयतीर्थंकर श्री अजितनाथ से लेकर तेईसवें तीर्थंकर श्री पार्श्वनाथस्वामी पर्यन्त बाईस तीर्थंकरों के प्रकीर्णक श्रुतसंख्यात हजार थे । तथा श्रीवर्धमानस्वामी के प्रकीर्णक चौदह हजार थे । अथवा औत्पत्तिकी, वैनयिकी, कर्मजा एवं पारिणामिकी, इन चार प्रकार की का 1 પ્રાપ્તિનું મેક્ષ પ્રાપ્તિનું જેમાં વર્ણન થયું છે તે વૃષ્ણુિ દશાસૂત્ર છે. અથવા જે સૂત્રમાં અંધક વૃષ્ણુિની અવસ્થાએનુ વર્ણન કરનારા અધ્યયન હોય તે પણુ વૃષ્ણુિ દશાસૂત્ર છે. તે દૃષ્ટિવાદ સૂત્રનુ ઉપાંગ છે. એ તથા તેમના સિવાયનાં બીજા પણ જે શ્રુત છે તે ખમાં કાલિકશ્રુત છે. જેવાં કે (૧) આશીવિષ ભાવન, (२) हृष्टि विषलावन, (3) स्वप्न लावन, भहास्वप्न लावन, तेले अग्निनिસગ વગેરે. પહેલાં તીર્થંકર શ્રી ઋષભદેવ સ્વામીના ચાયેંસી હજાર પ્રકીર્ણક શ્રુત હતાં. તથા ખીજા તીર્થ"કર અજિતનાથથી માંડીને ત્રેવીસમાં તીર્થંકર શ્રી, પાર્શ્વનાથ સ્વામી સુધીના ખાવીસ તીર્થંકરાના પ્રકીર્ણક સખ્યાત હજાર શ્રુત હતાં તથા શ્રી. વમાન સ્વામીનાં પ્રકીર્ણક ચૌદ હજાર શ્રુત હતાં, અથવા ઔત્પત્તિકી, વૈનચિકી, કમઁજા અને પરિમાર્થિકી, એ ચાર પ્રકારની મતિથી
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy