SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ बानमंन्द्रका टीका-गमिकामिक अतनिरूपणम् 'से तं०' इत्यादि । तदेतत् सादिकं सपर्यवसितं श्रुतं वर्णितम्। तथा-तदेतदनादिकमपर्यवसितं च श्रुतं वर्णितम् ।।सू०४२ ।। मूलम्-से किं तं गमियं ? । गमियं दिहिवाओ। से किं तं अगमियं ?। अगमियं कालियं सुयं । से तं गमियं । से तं अगमियं ॥ ___ छाया-अथ किं तद् गमिकम् ? । गमिकं दृष्टिवादः । अथ किं तदगमिकम् ? अगमिकं कालिकं श्रुतम् । तदेतद् गमिकम् । तदेतद् अगमिकम् ॥ ___टीका-शिष्यः पृच्छति-से किं तं गमियंक' इति । अथ किं तद् गमिकम् ? इति शिष्य प्रश्न ?। उत्तरमाह-'गमियं० ' इत्यादि । गमिकं दृष्टिवाद इति । गमो नाम आदि मध्यावसानेषु किंचिद् विशेषतो भूयोभूयस्तस्यैव पाठस्योच्चारणम् । यथासूत्रादौ-सूयं मे आ उसंतेणं भगवया एव मक्खायं इह खलु इत्यादि । एवं मध्येऽवसाने वा यथा संभवं द्रष्टव्यम् । गमोऽस्य विद्यते, इति गमकम् । तच्च भाग नित्य उद्घाटित सिद्ध होता है । इस तरह मतिज्ञान एवं श्रुतज्ञान में अनादिता का कथन विरुद्ध नहीं पड़ता है । इस तरह यहां तक सादिसांत और अनादि अनंत श्रुतज्ञान का यह वर्णन हुआ ॥ सू० ४२।। से किं तं गमियं ?' इत्यादि । शिष्य पूछता है-भदन्त ! गमिक श्रुतका क्या लक्षण है ? उत्तरबारहवें दृष्टिवादका नाम गमिक है। आदि मध्य और अन्तमें कुछ २ विशेषतासे जो उसी पाठका पुनः २ उच्चारण किया जाता है उसका नाम गम है। जैसे सूत्रकी आदिमें “सुयं मे आ उसंतेणं भगवया एव मक्खायं इह खलु." इत्यादि, ऐसा पाठ कह दिया जाता है। ભાગ સદા ઉદ્ઘાટિત સિદ્ધ થાય છે. એ રીતે મતિજ્ઞાન અને શ્રુતજ્ઞાનમાં અના– દિતાનું કથન વિરુદ્ધ પડતું નથી. આ રીતે અહીં સુધી સાદિક્ષાંત અને અનાદિ અનંત શ્રુતજ્ઞાનનું આ વર્ણન થયુ ! સૂ. ૪૨ / " से कि तं गमियंक" त्यादि। શિષ્ય પૂછે છે–હે ભદન્ત! ગમિક મૃતનું શું લક્ષણ છે? ઉત્તર–બારમાં દષ્ટિવાદનું નામ ગમિક છે. આદિ મધ્ય અને અન્તમાં કેઈક કઈક વિશેષતાથી જે એજ પાઠનું ફરી ફરીને ઉચ્ચારણ કરાય છે તેનું नाम गम छे. म सूत्रना प्रारले “सुयं मे आउसंतेणं भगवया एवमक्खायं इह खलु" त्याल, मेवो पा8 अपामा मावे छे. से. ते मध्य भने सन्तमा
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy