SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ बानचन्द्रिकाटीका-सम्यक्श्रुतस्य सादिसपर्यवसितत्वानाद्यपर्ययसितत्वनिरू० ४९९ द्यपर्यवसितं तस्य सदैव सम्यक्त्वादिगुणहीनत्वात् । एषा चतुर्भङ्गिका यथा श्रुतस्योता, तथा मतेरपि द्रष्टव्या, मतिश्रुतयोरन्यानुगतत्वात् , परंत्विह श्रुतमेव प्रक्रान्तं, ततस्तस्यैव चतुर्भङ्गी प्रदर्शिता । , ननु तृतीयभङ्गे चतुर्थभङ्गे वा श्रुतस्यानादिभाव उक्तः स च किं जघन्यः, उत मध्यमः, आहोश्वित् उत्कृष्टः ? इति । उच्यते-जघन्यो मध्यमो वा नतूत्कृष्टः, यतस्तस्येदं मानमित्याहसव्यागासपएसग्गं सव्यागासपएसेहिं अणतगुणिय पज्जवग्गक्खरं निष्फज्जइ" इति सर्वांकाशप्रदेशाग्रे सवं च तत् आकाशं च सर्वाकाश-लोकालोकाकाशमित्यर्थः तस्य अनंतता भी सुघटित हो जाती है ४। यह चतुर्भगी जिस प्रकार सामान्यरूप से श्रुतमें घटितकर बतलाई गई है उसी प्रकार से मतिज्ञानमें भी घटित कर लेना चाहिये, कारण मति और श्रुतये दोनों साथ २ ही जीवों में रहते हैं परन्तु फिर भी यहां पर श्रुतज्ञान का प्रकरण चल रहा है अतः उसोमें यह चतुभंगी प्रदर्शित करनेमें आई हैं। __यहां कोई शंका करता है-तृतीयभंगमें अथवा चतुर्थभंगमें श्रुतमें जो अनादिता प्रकट करने में आई है वह जघन्यरूप से है या मध्यमरूप से है अथवा उत्कृष्ट रूप से है ? ____ उत्तर-श्रुतकी अनादिता उत्कृष्टरूप से नहीं है किन्तु वह जघन्य एवं मध्यमरूप से है, क्योंकि इसका मान इस प्रकार है "सव्वागासपएसग्गं सव्वागासपएसेहिं अगंतगुणियंपजवग्गक्खरं निफजद" तात्पर्य यह है कि सर्वाकाश से लोकाकाश और अलोका અનાદિતાની સાથે સાથે અનંતતા પણ સુઘટિત થઈ જાય છે. (૪) આ ચતુભે ગી જે પ્રકારે સામાન્યરૂપે શ્રુતમાં ઘટિત કરી બતાવાઈ છે એજ પ્રકારે મતિજ્ઞાનમાં પણ ઘટિત કરી લેવી, કારણ કે જેમાં મતિ અને શ્રત સાથે જ રહે છે, છતાં પણ અહી શ્રુતજ્ઞાનનું પ્રકરણ ચાલે છે તેથી તેમાં જ આ ચતુર્ભ ગી દર્શાવવામાં આવી છે. અહીં કેઈ શંકા કરે છે કે–તૃતીયભંગમાં અને ચતુર્થભંગમાં શ્રતમાં જે અનાદિતા પ્રગટ કરવામાં આવી છે, તે જઘન્યરૂપે છે કે મધ્યમરૂપે છે કે उत्कृष्ट३२ छ ? - ઉત્તર–શ્રુતની અનાદિતા ઉત્કૃષ્ટરૂપે નથી પણ તે જઘન્ય અને મધ્યમ ३२ छे, ४।२६ तेनुमान (प्रभार) २प्रभा छ ___“सव्वागासपएसग्गं सव्वागासपएसेहि अणंतगुणिय पजवगाखरं .निष्फज्जा" तात्पर्य से छे साक्षशथी alsista मने अ श, ये मन्नने
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy