SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ मन्दीरत्रे ___“सु? वि मेहसमुदये, होइ पभाचंदसूराणं ।” सेतंसाइयं सपज्जवसियं,सेतंअणाइयं अपज्जवसियं ॥सू०४२॥ __ छाया-अथ किं तत् सादिकं सपर्यवसितम् ? । अनादिकमपर्यवसितं च ? इत्येतद् द्वादशाङ्गं गणिपिटकं व्यवच्छित्तिनयार्थतया सादिकं सपर्यवसितम् । अव्यवच्छित्तिनयार्थतयाऽनादिकमपर्यवसितम् , तत् समासतश्चतुर्विधं प्रज्ञप्तम् । तद यथा-द्रव्यतः, क्षेत्रतः, कालतो, भावतः। ___ तत्र द्रव्यतः खलु सम्यक्श्रुतम्-एकं पुरुष प्रतीत्य सादिकं सपर्यवसितम् , बहून् पुरुषांश्च प्रतीत्य अनादिकमपर्यवसितम् । क्षेत्रतः खलु पञ्च भरतानि पञ्चैरवतानि प्रतीत्य सादिकं सपर्यवसितम् , पञ्चमहाविदेहान् प्रतीत्यानादिकमपर्यवसितम् । कालत उत्सर्पिणीमवसर्पिणीं च प्रतीत्य सादिकं सपर्यवसितम् , नो उत्सर्पिणी नो अवसर्पिणीं च प्रतीत्यानादिकमपर्यवसितम् । भावतः खलु ये यदा जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दयन्ते, निदर्श्यन्ते, उपदय॑न्ते, तदा तान् भावान् प्रतीत्य सादिकं सपर्यवसितम् , क्षायोपशमिकं पुनर्भावं प्रतीत्यानादिकमपयवसितम् । अथवा भवसिद्धिकस्य श्रुतं सादिकं सपर्यवसितं च । अभवसिद्धिकस्य श्रुतमनादिकमपर्यवसितं च । सर्वाकाशप्रदेशाग्रं सर्वाकाशप्रदेशैरनन्तगुणितं पर्यवाग्राक्षरं निप्पद्यते, सर्वजीवानामपि च अक्षरस्यानन्तभागो नित्यमुद्घाटितः तिष्ठति, यदि पुनः सोऽपिआत्रियेत, तेन जीवोऽजीवत्वं प्राप्नुयात् । 'सुष्ट्यपि मेघसमुदये भवति प्रभाचन्द्रसूर्यणाम् ।' तदेतत् सादिकं सपर्यवसितम् , तदेतदनादिकमपर्यवसितम् ॥ मू० ४२॥ टीका-शिष्यः पृच्छति-' से कि त०' इत्यादि । हे भदन्त ! अथ किं तत् सादिकम्-आदिसहितं, सपर्यवसितम्-अन्तसहितं सम्यकूश्रुतम् , तथा अनादिकम्आदिरहितम् , अपर्यवसितम्-अन्तरहितं सम्यक्श्रुतं किमितिपश्नः। ___ अब सम्यकुश्रुत का सादिपर्यवसित और अनादि अपर्यवसित रूप से वर्णन करते हैं-'से किं तं साइयं सपज्जवसियं० ?' इत्यादि। शिष्य पूछता है-हे भदन्त ! आदि एवं अन्त सहित सम्यक्श्रुत का क्या स्वरूप है ? तथा अनादि एवं अन्तरहित सम्यकश्रुत का क्या स्वरूपह। હવે સભ્યશ્ચતનું સાદિપર્યવસિત અને અનાદિ અપર્યવસિત રૂપે વર્ણન ४रे छ-“से कि त साइयं सपज्जवसियं० १" त्यात શિષ્ય પૂછે છે-હે ભદન્ત આદિ અને અંત સહિત સમ્યફફ્યુતનું શું સ્વરૂપ છે ? તથા અનાદિ અને અન્તરહિત સભ્યશ્રતનું શું સ્વરૂપ છે ?
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy