SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ भानचन्द्रिकाटीका-सम्यपश्रुतस्य सादिसपर्यवसितत्वानाधपर्यवसितत्वनिरू० ४८९ सम्पति सम्यक्त्वतस्य सादिसपर्यवसिततामनाद्यपर्यवसिततां च वर्णयति मुलासे किं तं साइयं सपज्जवसियं? । अणाइयं अपज्जवसियं च ? इच्चेइयं दुवालसंगं गणिपिडगं वुच्छित्तिनयट्टयाए साइयं सपज्जवसियं, अव्वुच्छित्तिनयट्टयाए अणाइयं अपज्जवसियं, तं समासओ चउविहं पण्णत्तं; तं जहा-दव्वओ, खित्तओ, कालओ, भावओ। तत्थ दव्वओ णं सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसियं, बहवे पुरिसे य पडुच्च अणाइयं अपज्जवसियं । खेत्तओ णं पंच भरहाइं पंचेरवयाइं पडुच्च साइयं सपजवसियं, पंचमहाविदेहाइं पडुच्च अणाइयं अपज्जवसियं । कालओ णं उस्सप्पिणि ओसप्पिणिं च पडुच्च साइयं सपज्जवसियं, नो उस्सप्पिणिं नो ओसप्पिणिं च पडुच्च अणाइयं अपज्जवसियं । भावओ णं जे जया जिणपन्नत्ता भावा आघविनंति, पण्णविनंति, परूविजंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जति तया ते भावे पडुच्च साइयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं, अहवा अवसिद्धियस्स सुयं साइयं सपज्जवसियं च अभवसिद्धियस्ल सुयं अणाइयं अपज्जवसियं । सव्वागासपएसग्गं सव्वागासपएसेहि अणंतगुणियं पज्जवग्गक्खरं-निप्फज्जइ । सव्वजीवाणं पि इ णं अक्खरस्स अणंतभागो निच्चु. ग्याडिओ चिदुइ । जइ पुण सोऽवि आवरिज्जा ते णं जीवो अजीवत्तं पाविज्जाम० ६२
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy